________________
माधुर्यं हृदयमदो, द्रवयति वितरति मनसि सदाऽऽह्लादम् । भोगे करुणे विरहे, शान्ते क्रमशोऽधिकं भाति ॥ ११६ ॥ कोमलवर्णैरनधिक समाससन्धिप्रसन्नरचनाभिः । भवति व्यक्तो मधुरो, मालिन्यादिक मधुरवृत्तैः ॥११७॥ श्लेषादिमकाव्यगुणा, दश रुद्रटमुख्यसूरिकथितास्ते । अल्पप्रवृत्तिसिद्धा, अपि न विशिष्टप्रयोजनकाः ॥११८॥ प्रविशन्ति प्रोक्तगुणे, केचन केचिदिह दूषणाभावे । रचनाविशेषतायां, न स्वातन्त्र्यं भजन्त्येते ॥ ११९॥
एतावन्मात्रोऽयं ग्रन्थः, अपूर्णः ॥
•**•**
१८