SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ माधुर्यं हृदयमदो, द्रवयति वितरति मनसि सदाऽऽह्लादम् । भोगे करुणे विरहे, शान्ते क्रमशोऽधिकं भाति ॥ ११६ ॥ कोमलवर्णैरनधिक समाससन्धिप्रसन्नरचनाभिः । भवति व्यक्तो मधुरो, मालिन्यादिक मधुरवृत्तैः ॥११७॥ श्लेषादिमकाव्यगुणा, दश रुद्रटमुख्यसूरिकथितास्ते । अल्पप्रवृत्तिसिद्धा, अपि न विशिष्टप्रयोजनकाः ॥११८॥ प्रविशन्ति प्रोक्तगुणे, केचन केचिदिह दूषणाभावे । रचनाविशेषतायां, न स्वातन्त्र्यं भजन्त्येते ॥ ११९॥ एतावन्मात्रोऽयं ग्रन्थः, अपूर्णः ॥ •**•** १८
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy