________________
गीतिका
जलदाह्वानम्
प्रा. अभिराजराजेन्द्रमिश्रः
एहि, देहि जलद! जलं भूतलं विधेहि कलं गर्ज गर्ज, बूंह बूंह, यशो वर्धताम् ॥१॥ धाव धाव गगनशाव ! कुलिशपातघोरराव ! शतक्रतुमहाप्रभाव ! जगन्मोदताम् ॥२॥
ज्चलति धराउनलम्परा दावदग्धवनान्तरा सरल-देवदारुवनी नाऽवशिष्यते ॥३॥ उद्वमत्कूशानुभानुभानुसञ्चयैरयं नु
दह्यमानलोक एष भृशं तप्यते ॥४॥ कृपवापिकाकथाऽपि नामशेषतां गताऽस्ति भूरिसैकताऽवलोक्यते बृहन्नदी ॥५॥ विवृतचञ्चुचातकः प्रशुष्ककण्ठकाः पिकाः तृषार्दिता द्रवन्ति वन्यजातकास्त्वमी ॥६॥
विचर विचर गगनचर ! त्वं भवाऽतपत्रमुपरि रुष्टतरणितापमहो शमय शमय बन्धो !! ॥७॥