SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ गीतिका जलदाह्वानम् प्रा. अभिराजराजेन्द्रमिश्रः एहि, देहि जलद! जलं भूतलं विधेहि कलं गर्ज गर्ज, बूंह बूंह, यशो वर्धताम् ॥१॥ धाव धाव गगनशाव ! कुलिशपातघोरराव ! शतक्रतुमहाप्रभाव ! जगन्मोदताम् ॥२॥ ज्चलति धराउनलम्परा दावदग्धवनान्तरा सरल-देवदारुवनी नाऽवशिष्यते ॥३॥ उद्वमत्कूशानुभानुभानुसञ्चयैरयं नु दह्यमानलोक एष भृशं तप्यते ॥४॥ कृपवापिकाकथाऽपि नामशेषतां गताऽस्ति भूरिसैकताऽवलोक्यते बृहन्नदी ॥५॥ विवृतचञ्चुचातकः प्रशुष्ककण्ठकाः पिकाः तृषार्दिता द्रवन्ति वन्यजातकास्त्वमी ॥६॥ विचर विचर गगनचर ! त्वं भवाऽतपत्रमुपरि रुष्टतरणितापमहो शमय शमय बन्धो !! ॥७॥
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy