SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ शासनसमा - स्तवनम् शासनसम्राड् ! जय जय ! सूरिमुख्य हे ! जय जय ! तव गुणगौरवगाथागानं, गाने निपुणा गायन्त्यनिशम् । निशादिवं वाञ्छामि पदयुगं, युगप्रधानकल्पस्य च तेऽहम् ॥ १ ॥ आ. विजयशीलचन्द्रसूरि : अहमपि गुरुवर ! लग्नश्चरणे, चरणाकाङ्क्षी सेवककल्पः । कल्पद्रुम इव फलतु कृपा तव, तव सेवां वितनुष्व कृपाकर! ॥२॥ करकमलं ते यच्छीर्षोपरि, परितः पतति, स पुण्यधनेशः । नेशोऽस्म्यहकं द्रष्टुं साक्षात्, साक्षोऽप्यस्मि निरक्ष इवाऽहो ! ॥३॥ अहो ! अहो ! गुरुवर इह रम्यो, रम्यचरित्रः परमपवित्रः । वित्रसनं ये धर्मविरुद्धा, रुद्धाः पापैस्तेषामेषः ॥ ४ ॥ एष एव शासनहितकारी, कारी सर्वसुखानां सुगुरुः । गुरुवि देवो गुरुरथ ज्ञानी, ज्ञानिजनेषु खलूत्कृष्टोऽयम् ॥५॥ अयं चैव सूरीणां चक्रे, चक्रे चक्रित्वं गुरुराजः । राजराज इव साधुसमुदये, उदयन्निव ननु प्राच्यां सूर्यः ॥६॥ सूर्योदयसूरीणां हि शिशुः, शिशुरिव शीलेन्दुः स्तौत्येवम् । एवमेव मम सिध्यति कार्यं, कार्याकार्यविवेक पवित्रम् ॥७॥ १
SR No.521041
Book TitleNandanvan Kalpataru 2018 11 SrNo 41
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2018
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy