________________
शासनसमा - स्तवनम्
शासनसम्राड् ! जय जय ! सूरिमुख्य हे ! जय जय !
तव गुणगौरवगाथागानं, गाने निपुणा गायन्त्यनिशम् । निशादिवं वाञ्छामि पदयुगं, युगप्रधानकल्पस्य च तेऽहम् ॥ १ ॥
आ. विजयशीलचन्द्रसूरि :
अहमपि गुरुवर ! लग्नश्चरणे, चरणाकाङ्क्षी सेवककल्पः । कल्पद्रुम इव फलतु कृपा तव, तव सेवां वितनुष्व कृपाकर! ॥२॥ करकमलं ते यच्छीर्षोपरि, परितः पतति, स पुण्यधनेशः । नेशोऽस्म्यहकं द्रष्टुं साक्षात्, साक्षोऽप्यस्मि निरक्ष इवाऽहो ! ॥३॥ अहो ! अहो ! गुरुवर इह रम्यो, रम्यचरित्रः परमपवित्रः । वित्रसनं ये धर्मविरुद्धा, रुद्धाः पापैस्तेषामेषः ॥ ४ ॥
एष एव शासनहितकारी, कारी सर्वसुखानां सुगुरुः । गुरुवि देवो गुरुरथ ज्ञानी, ज्ञानिजनेषु खलूत्कृष्टोऽयम् ॥५॥ अयं चैव सूरीणां चक्रे, चक्रे चक्रित्वं गुरुराजः । राजराज इव साधुसमुदये, उदयन्निव ननु प्राच्यां सूर्यः ॥६॥
सूर्योदयसूरीणां हि शिशुः, शिशुरिव शीलेन्दुः स्तौत्येवम् । एवमेव मम सिध्यति कार्यं, कार्याकार्यविवेक पवित्रम् ॥७॥
१