SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कस्मिंश्चिद् दिने राजे विषं दत्त्वा घातयिष्यामि । किन्त्वेतयोरुपदेशाद् मयैतदेव गृहीतं – यद्राज्ञोऽधिकं वयस्तु गतमेव परन्त्विदानी वार्धक्यमापन्नो हि कतिपयवर्षान्तेऽवश्यं मरिष्यत्येव । अतो जनकहत्ययाऽलम् । अस्माच्चैवोपदेशादहं हीरकवलयौ प्राददाम्' । ___ अथाऽन्ते राजकुमारिकामपि तथैवाऽप्राक्षीत् – त्वया किमर्थममूल्यो हारस्ताभ्यां प्रादायि ? साऽप्यवादीत् - 'अहमिदानीं तारुण्यलावण्यपूर्णाऽभवम्, भवाँश्च द्रव्यव्ययभयान् मां न विवाहयति, मनोभवोऽधुना मां विधूनयति । अतोऽहं कामप्राबल्यवशात् प्रधानपुत्रेण सार्धं गन्तुकामाऽभूवम् । किञ्चैतयोरेवोपदेशाद् मया विचिन्तितं – यदाधिक्येन राज्ञोऽवस्था तु गतैव, अवशिष्टाया अप्यन्तः कदाचिद् भविष्यत्येव, अतः स्वल्पदिनेभ्यो राज्ञो नाम किमर्थ कलङ्कयानीत्यमूल्योपदेशो मया ताभ्यामेवोपात्तः, अत एव च मया बहुमूल्योऽपि हारस्ताभ्यामर्पितः' । अयि पितृदेव ! तयोरुपदेश एव भवज्जीवितं यश्च जुगोप । अतो भवताऽपि तदर्थं किमपि सर्वोत्तमपारितोषिकं देयमेव । ततो भूपोऽपि सर्वेर्षां समीचीनमुत्तरमाकर्ण्य सम्यग् हृदि विचार्य च कमपि सारभूतं पारितोषिकं दत्त्वा तौ विससर्ज । अथ मन्त्रिपुत्रेण सार्धं निजकन्यां विवाहयित्वा, राजकुमाराय राज्यं दत्त्वा, स्वयं च वैराग्यवान् भूत्वा निजावशिष्टमायुश्चाऽध्यात्मविचारे नियोजयामासेति शम् । ___ अयि विदुषां वरिष्ठाः ! सर्वोऽयं मे प्रयासस्तेषामेवोपयोगी हितकृच्च स्यात्, ये गुणेष्वनुरागवन्तो गुणसम्पादनायाऽहर्निशं प्रयत्नवन्तश्च । ये च स्वस्य परेषां चाऽहितकृतो विघ्नमात्रसन्तोषवन्तः कृतघ्नाः कार्याकार्यविमर्शशून्या निर्गुणाश्च सन्ति, तेषां स्वभावपरिवर्तनाय तु शास्त्रकृतोऽपि न कमप्युपायं विदन्तीति । यथा हि - शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसद्ग्रहैश्च विविधैर्मन्त्रप्रयोगैविषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नाऽस्त्यौषधम् ॥ अस्तु । अथेत्थं धनपालविदुषः सयुक्तिकमखण्डनीयं परिणामसुन्दरं सर्वोपयोगि चोत्तरं श्रावं श्रावं, सर्वे ते सभ्यविद्वांसो विद्वद्वरीयांसं तं धनपालपण्डितं धन्यवादास्पदं विदधुः । स विद्वज्जनगोष्ठिकारामविहरणो नृपतिचक्रचूडामणिमहाराजाधिराजो भोजभूपतिश्च सादरं ससन्मानं तं धनपालविद्वांसं महता पारितोषिकदानेन सच्चके । इत्यलमतिविस्तरेण । बृहद्विद्वद्गोष्ठी समाप्ता ॥
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy