________________
अथ साऽपि स्वचातुर्येण स्वभवनमेतादृक् सुसज्जितं चक्रे, यत् राज्ञो महाराजस्येव वा प्रतिभाति । तथैवाऽखिला सामग्रीमपि प्रगुणीचक्रे, स्वबुद्धिमत्तया च राज्ञो रुचिकर भोजनं निर्ममे । ततः क्षमापोऽपि तद्भवनमागत्य तत्रत्यां शोभा समीक्ष्य सम्भुज्याऽतीव प्रससाद, विसिष्मिये च । यत्कालात् सा सुविद्या राजभवनाद् गता, ततः प्रभृति भूयोऽपि स्वगृहे न तादृशानि भोजनानि बुभुजे । अत एव बहु प्रसद्याऽप्राक्षीत् – जगच्छ्रेष्ठिन् ! किं तवाऽपत्यम् ? तेनाऽप्युत्तरितं - राजन् ! अस्ति पुत्रद्वयमेका धर्मपुत्री च भवत्कृपातः, किञ्च भवदर्शनार्थं ते साभिलाषाः । राजाऽऽह – यद्येवं तर्हि समाकारय तान् । श्रुत्वैवं पुत्रद्वयी समागत्य तं प्रणनाम । ___ अथ भूपतिः पुत्रीमप्यपृच्छत् । श्रेष्ठिनोचे - स्वामिन् ! सा त्वपरके वर्त्ततेऽतो भवता तत्रैव गत्वा तस्यै दर्शनं दत्त्वा सा कृतार्थ्या । श्रुत्वैवं राजा समुत्थाय तत्र जग्मिवान्, साऽप्युत्थाय नृपति साष्टाङ्गप्रणामं सादरं सचक्रे। ततो नरपालस्य तस्याः स्वरूपमवलोकयत एव निजमहिष्याः सुविद्यायाः स्मृतिराजगाम । यत इयमपि तत्स्वरूपा, इयं सुविद्येव प्रतिभाति, परमियं स्वात्मानं जगच्छेष्ठिनो हि पुत्रीति भणति तत्कथं संघटते ? किं चेदमवश्यं यतोऽस्या वयः सुविद्यया संमिलति जगच्छेष्ठिनश्च वयस्तभ्रातृसमानं प्रतिभाति । पुत्री हि पितृतो हुस्वा मातृस्वरूपा च, अतो नेयं कदाऽपि तत्पुत्री । अवश्यं चाऽत्र कोऽपि हेतुः । इत्थं विचिन्तयत एव नृपतेः पादपद्मे सुविद्याऽपप्तत् अगदच्च – मा सर्वथा कृत सन्देहं भवान्, नाऽहं श्रेष्ठिपुत्री, किञ्च भवत एव पादपद्मसेविका सर्वमिदं निजवचनख्यापनाय सत्यकरणाय च मयैवाऽऽचरितो व्याजः । स एवाऽयं काष्टविक्रेता दरिद्रः पुमान्, सैवाऽहं सुविद्या नाम भवन्महिषी । दास्याचाऽपराधो भवद्भिः क्षाम्यो रक्षितव्यश्च सर्वथा सेवायामयमबलाजनः, इयन्ति च दिनानि भवद्वियोगेनाऽहं महता कष्टेन समर्यादं धर्मपूर्वकं व्यत्यैषिषम् । ततो राज्ञाऽपि श्रुत्वैवं तदीयं वचो बहु त्रेपे, राज्ञी च गृहीत्वा स्वगृहं संजग्मे । जगच्छेष्ठिने च स्वराज्यार्धं समर्प्य स्वसमानं विदधे ।
अथाऽन्ते स भूपतिः सा राजमहिषी, स च जगच्छ्रेष्ठी काष्ठविक्रेता सपरिच्छदो भागवतीं दीक्षां जगृहे, निर्दोषं च संयमं प्रपाल्य शाश्वतसुखेन विललास।।
अयि भव्याः ! पाठकाः ! यथेयं राजमहिषी स्वं स्वसहवासिनश्च समुद्दधार, तांश्च सद्गुणिनो विधायेह परत्र च सुखीचक्रे एवमेवेहाऽन्या सद्गुणा स्त्री बहुविधा व्यक्तीः सुखैनैव समुद्धत्तुं शक्नोति, नाऽत्र कैरपि कथञ्चन सन्देहो धार्य इति ।
भूयोऽपि धनपालो जगाद - यदवसरोचितवचनकथनेऽपि विविधाः प्रशस्या गुणाः । स्त्रीपुरुषाः कियतीमपि विद्वत्तां कलाकौशल्यप्राप्तिञ्च कुर्युर्नाम, परन्तु यावत्तेषु नोचितावसरवचनकथनरूपा गुणा भवन्ति, तावत्ते सर्वत्राऽऽदरानऱ्या एव । अत एवैतद्गुणसम्पादनाय तावदेवाऽऽवश्यकं यावदन्यगुणार्थम् । कश्चिद्धिन्दीकविताकारोऽप्याह -
सीख्यो सब रीतभात, गीत ज्ञान नाद छंद, जोतिस हु सीख मन रहत गरूर में । सीख्यो सब सोदागरी बजाजी सराफी सार, लाखन को फारफेर वही जात पूर में । सीख्यो सब जंत्र मंत्र, तंत्र चित्र शिल्पकारी, पिंगल पुराण वेद सीख भयो नूर में । सीख्यो सब वाटघाट, निपट सयानो सूर, बोलवो न सीख्यो ताको सब सीख्यो धूर में ॥
३४