________________
पत्रम्
पत्रम्
-मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु ! अत्र सर्वेऽपि कुशलाः सन्ति । तव कुशलं कामये ।
कर्णावतीनगरतो विहृत्य चातुर्मास्यार्थं 'नवसारीनगरं' वयमागताः स्मः । अस्य प्रदेशस्य प्राकृतिकसौन्दर्यमतीव सुन्दरमस्ति । सर्वतो वनराजिर्दरीदृश्यते । ततो ग्रीष्मकालेऽपि सुखमनुभूयते ।
बन्धो ! मनस्येकः प्रश्नोऽहनिशं भवति - प्रसन्नतायाः क आधारः ? इति ।
सर्वेऽपि जनाः प्रसन्ना आनन्दिताश्च स्युर्न वा ? इति प्रश्नोऽस्त्येव तथाऽपि सुखिनः सन्ति, इति मनसिकृत्य चिन्तनं करणीयमस्ति-आनन्दस्य प्रसन्नतायाश्चाऽऽधारः कः? __भौतिकसुखं पौगलिकसुखं वा ? उत धर्मबुद्धिः ? ।
अस्माकं प्रसन्नताया आधारोऽस्ति - भौतिकसुखं पुद्गलजन्यसुखं च । यत्सुखं पुद्गलजन्यं तत्तु क्षणिकं नश्वरं चैवाऽस्ति । यतः पुद्गलश्चयापचयस्वभावोऽस्ति । तर्हि कथं प्रसन्नता प्राप्यते ? ... त्वया घटिका दृष्टा । मनसि तां ग्रहीतुमिच्छा सञ्जाता । तव समीपे धनं नाऽऽसीत् । भाग्यबलेन धनं प्राप्तं त्वया । तत्क्षणं मनोऽभीप्सिता घटिका क्रीता । घटिकां गृहमानीतवान् । मनसि प्रसन्नता संतोषश्चाऽजनि । गृहसदस्या अपि प्रसन्ना जाताः । एकदा केनाऽपि सा घटिका विनष्टाऽपहृता वा, तदा किं स्यात् • मनसि सन्ताप उद्वेगो ग्लानिश्च भवति । तस्मै जनाय क्रुध्यसेऽपि त्वम् । एवं प्रसन्नताया आलम्बनमासीत् सा घटिका । यदा त्वया घटिका संप्राप्ता तदा प्रसन्नताऽवाप्ता, किन्तु यदा घटिका विनष्टा तदाऽचाप्ता प्रसन्नताऽपि विनष्टा । एतेन ज्ञायते प्रसन्नताया मूलमस्ति भौतिकसुखं पुद्गलजन्यसुखं चाऽस्मदृष्ट्या । धर्मदृष्ट्या तु प्रसन्नताया आधारोऽस्ति - धर्मबुद्धिः । एतादृशो जनो न कदाऽपि ग्लानः सन्तप्तश्च भवति ।
१९