________________
तस्मादवश्यं परिहाय कार्य
स्त्री-पुत्रसेवापरिपोषणादि । वित्तं गृहं सर्वमिदं निरस्य
. पुण्यप्रदं पर्व उपास्यमेतत् ॥६॥ दिनाष्टकेऽस्मिन् बहुभावपूर्व
व्रतं तपोदानदयादियुक्तम् । भूतापराधावलिसन्निरासः
प्रतिक्रमः पञ्चविधः क्रियेत ॥७॥ यतीश्वराचार्यगुरोश्च पूजनं
तद्वन्दनं दर्शनभावसम्भृतम् । जिनेन्द्रशास्त्रश्रवणं निरन्तर
मेकाग्रचित्तेन विधीयतामिह ॥८॥ जिनेन्द्रचारितभृतं मनोजें
मुक्तिप्रदं पुण्यविवर्धनं च। श्रीकल्पसूत्रामृतसारपानं
कुर्याच्छ्वोभ्यां दुरितावलिघ्नम् ॥९॥ अतस्तु सच्छावकवर्यवृन्दै
जिनेन्द्रवाक्यं परिपालनीयम् । शक्त्या च वित्तार्णणमेव कुर्याज्ज्ञानोद्भवे जीवगणावने च ॥१०॥
इति पयूषणपर्व-महिमा ॥
६