________________
प्राकृतविभागः
पाइयविनाणकहा
.. - आ.विजयकस्तूरसूरीश्वराः
"कम्मपरिणामो नश्नहा होई इह भाविणी-कम्मरेहाणं कहा
देविंदा दाणविंदा य, नरिंदा य महाबला ।
नेव कम्मपरीणामं, अण्णहा काउमीसरा ॥ मणोरमनामनयरम्मि रिउमद्दणो नाम नरिंदो होत्था, तस्स पुत्तो न सिया, एगच्चिय भाविणी नाम कण्णा अत्थि, सा उ रण्णो पाणेहितो वि अहिगप्पिया। तओ सो राया पुत्तीए पुव्वं सिणाणपाणभोयणाई कराविऊण पच्छा सयं सिणाणभोयणाई कुणेइ । सा कण्णा कलायरियस्स समीवम्मि कलाओ सिक्खेइ । तत्थच्चिय नयरे निद्धणो धणदत्तो नाम सेट्ठी वसइ, तस्स सत्तपुत्ताणं उवरि कम्मरेहो नाम अट्ठमो पुत्तो समुप्पण्णों, सो सव्वओ लहुत्तणेण पिउणो अच्चंतो पिओ अत्थि । सो वि पुत्तो तस्स च्चिय कलायरियस्स पासम्मि पढेइ । ___एगया अब्भसियसयलकलाए भाविणीए उवज्झाओ. पुट्ठो 'भयवं ! मम भत्ता को होही ?' - एयं सोच्चा सो निमित्तवेई पसिणलग्गं पासिऊण कहेइ 'एसो कम्मरेहो तुम्ह वरो होहिइ ।' सा उवज्झायवयणं सुणिऊण वज्जाहया विव मुच्छिया होत्था । खणेण लद्धचेयणा चिंतेइ - ‘एसो निद्धणस्स तणओ मम भत्ता भविस्सइ, अओ मरणं चेव वरं । परंतु जइ इमं कम्मरेहं हणावेमि तया सो मम भत्ता कहं हवेज्ज?' एवं वियारिऊण सकोवा नियपासाए गया ! अंसुकिलिन्नगत्ता य चत्तसिणाणभोयणा सयणीए संठिया केण वि सद्धिं न वएइ।
भोयणावसरे रण्णा भाविणी कत्थ गय' त्ति पुढे गावेसिआ समाणा कोवघरंमि सयणीयसंठिया सा दिट्ठा । नरिंदेण ससिणेहं उच्छंगे ठविऊण कोवकारणं पुट्ठा । तइया तीए उवज्झाएण वुत्तं सव्वं कहिऊण अप्पणो निण्णओ विं कहिओ। एयं सोच्चा निवो मंतीणं पुरओ भाविणीए सरूवं निवेइऊण ‘एत्थ मए कि कायव्वं' ति पुच्छेइ । मंतिणो कहेइरे - 'महाराय ! अवराहं विणा मणूसवहो न समुइओ, अओ कम्मरेहस्स पियरं आहविऊणं इच्छाइरेगधणं दाऊणं तं गिण्हेहि, पच्छा जहोइयं कुणेज्जाहि, एवं कुणमाणे तुम्हाणं अवजसो न होही।' भूवई धणदत्तसेट्टि बोल्लाविऊण बहुधणप्पणेण कम्मरेहं मग्गेइ । सो धणदत्तो रण्णो वइरघायाओ
७८