________________
प्राकृतविभागः
कलिकालसर्वज्ञश्रीहेमचन्दाचार्यविरचितं प्राकृतव्याश्रयमहाकाव्यम्
द्वितीय सर्गः पङ्कय-केसर-कन्ती अकिलिन्नो हरि-चवेल-चविलो सो। स-किसर-किलित्त-दामो निवो पयट्टो समं काउं ॥ १ ॥ गुरु-मण-थेणो रेवइ-देअर-सीअ-दिअराण बल-थूणो । काही विअणं सो सयमवेअणो मल्ल-सेलाण ॥ २ ॥ तस्स सणिच्छर-पिउणो व्व कर-हयं सिन्धवं व मल्ल-कुलं । धम्म-जलोल्लं जायं स-सिन्न-पर-सेन्न-महिअंपि ॥ ३ ॥ मुर-वेरिओ व्व रक्खिअ-दइच्च-कय-वइर-दइवय-सइन्नो । गेण्हीअ स तत्थ धणु कइलास-सओ व्व केलासे ॥ ४ ॥ देव्वालक्खो दइवे वि असङ्को महि-अले नव-दइव्वं ।। उच्चअ-नीचअ-लक्खे अणचुक्को अवर-धीर-हरो ॥ ५ ॥ अन्नन्नं जोहेहिं सलाहिओ तह बुहेहि अन्नोन्नं । मण-हर-सरलिअकुञ्चिअ-उहय-पवट्ठो सरे वुट्ठो ॥ ६ ॥ कण्णो वलिअ-मणोहर-पउट्ठकर-सररुहेण नर-वइणो । लम्बिर-नाल-सरोरुहवतंसिओ व्वासि संधाणे ॥ ७॥ कय-दुज्जण-सिर-विअणं सिर-कुसुमाहरणमणसिरो-विअणं । आवज्जिअ-वाइअ-आउज्जस्सादिट्ठ-पुड-दलणं ॥ ८ ॥ सूसास-वलिअ-चिबुओ अकासि सो गउअपुच्छपमुहेहिं । गाअङ्क-कोञ्चरिउ-सुन्देरं पत्तो धणुह-सुण्डो ॥ ९ ॥