SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म - कीर्तित्रयी I + भवतो वयः किम् ? नाऽहं जानामि ! कथमिव न जानाति भवान् ? प्रत्यहं तत् परावर्तते, तत् कथं जानीयाम् ? I + + न्यायाधीशः त्वयैतस्य धनं चोरितं ननु ? अपराधी नैव महोदय ! अनेन स्वहस्तेन मे धनं दत्तम् । न्यायाधीशः अहो ! एवं वा? कदाऽनेन ते धनं दत्तम् ? अपराधी यदा मयाऽस्य छुरिका दर्शिता तदा महोदय ! रमणः भोः ! सखे ! अस्मिन् वर्षेऽहं पुनरप्यनुत्तीर्णो जातः । इदानीं किं करवाणि ? पित्रे कथमिव कथयानि ? न किञ्चित् ज्ञायते !! चिन्ता माऽस्तु भोः ! तव पितुर्जङ्गमदूरभाषे लघुसन्देशमेकं (SMS) प्रेषय - "परिणामो घोषितः, गतवर्षे इव अस्मिन् वर्षेऽपि सातत्यपूर्ण प्रदर्शनम् ।" गमनः ।
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy