________________
प्रास्ताविकम् द्वि-त्रासु शाखासु शिक्षणमधिकृत्य किञ्चिद् विचारितम् । इदानीं राष्ट्रीयं चारित्र्यमधिकृत्य किञ्चिद् विचारयामः । अद्यत्वे सर्वत्र नैतिकता-प्रामाणिकता-सौजन्य-सदाचारादिमूल्यानां हासो दृश्यते । यद्यपि बहूनां जनानामेतेषु मूल्येषु श्रद्धा तु वर्तत एव, तथाऽपि प्रायः सर्वत्राऽसन्मूल्यानामाचरणमेवाऽऽधिक्येन वरीवर्ततेऽतः सामान्यजनानां हृदयेऽसदेव सत्त्वेन प्रतिष्ठितं भवति । एतादृशे कालेऽपि बहवो देशास्तादृशा अपि सन्ति यत्र जनाः सन्मूल्यानामेव प्रतिष्ठामाचरणं चाऽद्यत्वेऽपि समाद्रियमाणा दृश्यन्ते । एषु देशेषु केचन पाश्चात्या योरोपीयाश्च देशा यथा मुख्यास्तथैव एशियाखण्डस्याऽपि केचन जपान-कोरियादयो देशा स्वानुशासनवन्तः सदाचरणवन्तश्च सन्ति ।
अथ जपानदेशमधिकृत्य विचारयेम -
बहूनां विकसितानां विकसतां च देशानामपेक्षया जपानदेशोऽतीव लघुपरिमाणकः । तत्रत्या जनसङ्ख्याऽप्यल्पीयसी । द्वितीय विश्वयुद्धे च तत्प्रजाभिर्बह्वी हानिरनुभूता । एवंस्थितेऽपि विश्वस्याऽपि प्रथमेषु पञ्चसु देशेषु तस्य स्थानमस्ति । अत्र किं वा कारणं स्यात् ? जपानदेशीयाः प्रजा आर्थिकक्षेत्रे, विद्याक्षेत्रे, विज्ञानक्षेत्रे, तन्त्रक्षेत्रे, परमाणुशक्तिक्षेत्रे, क्रीडाक्षेत्रे, नूतनाविष्कारक्षेत्रे - एवं सर्वेष्वपि क्षेत्रेषु नितान्तमग्रेसरीभूता वर्तन्ते तत्र किं वा निदानम् ? पश्याम इदानीन्तनान्येव कानिचिदुदाहरणानि ।
पञ्च-षेभ्यो वर्षेभ्यः पूर्वं जपानदेशे समुद्रतटे त्सुनामीतरङ्गाः, देशभूमौ भूकम्पः, आण्विकोर्जाकेन्द्राणां च विभेदनमिति त्रिविधा आपत्तयः सममेव समापतिताः । सहस्रशो जना मृता लक्षशश्च व्रणिताः । अगणितानि भवनानि क्रीडापत्रसद्मानीव भूमिसाज्जातानि । सर्वास्वपीदृशीषु दुर्घटनासु सञ्जातास्वपि कुत्राऽपि जनानां सम्मर्दोऽपधावनं वा न दृष्टिपथमागतम् । सर्वेऽपि धीरतामाश्रित्य सहायकार्यं रक्षणकार्यं वा कुर्वाणा दृश्यन्ते स्म । सर्वत्र स्वार्थं विस्मृत्य परार्थमेव भजमानानां जनानामेवाऽऽधिक्यमासीत् । हेलिकोप्टरयानात् क्षेप्यमाणानि भोजनपुटकानि ग्रहीतुं न कुत्राऽपि जनानामहमहमिका दृष्टा । ___प्रवृद्धमाण्विकं विकिरणं निरोद्धं शमयितुं च सहस्रशस्तन्त्रज्ञाः स्वभ्यस्ताः कर्मचारिणश्च स्वीयां स्वास्थ्यहानि प्राणभयं चाऽविगणय्याऽपि दिवानिशं कार्यरता आसन्, अन्येषां जनानां विकिरणादेतस्माद् मा काचिदपि हानिभवत्विति भावनयैव खलु !
सहायकार्ये प्रारब्धे, न कुत्राऽपि जनसम्मर्दोऽहमहमिका हस्ताहस्ति वा दृष्टानि । सर्वेऽपि स्वयमेवाऽनुशासनरताः पङ्क्तिस्थिताश्च स्वं स्वं पर्यायमपेक्षमाणाः स्थिता आसन् । कस्यचिदपि पङ्क्ति भित्त्वाऽग्रे आगन्तुं चातुर्यमेव नास्तीतीव दृश्यते स्म । प्रायः सर्वत्र कार्यालयाः पिहिता एवाऽऽसन् तथाऽपि स्वच्छताकर्मकराः स्वीयं कार्यं निष्ठया कुर्वाणाः सर्वानपि मार्गानुपमार्गान् रथ्याश्च स्वच्छीकुर्वन्ति स्म व्यवस्था च रक्षन्ति स्म । मार्गेषु यद्यपि जनसम्मर्दो वाहनसम्मर्दश्चाऽल्पीयानेव तथाऽपि जना वाहनचालकाश्च