SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भिक्षुको राज्ञो वचनं निशम्यैव किमप्यनुक्त्वाऽन्यत्र गतवान् । गुरुदेव एतत्कथानकं श्रावयित्वोक्तवान् - श्रेष्ठिन् ! ज्ञातं किल ? राज्यार्धादपि नयनस्यैकस्य मूल्यमधिकमस्ति । अस्माकं समीपे तु दृष्टियुगलं, द्वौ पादौ, हस्तद्वयम्, एवमखण्डं सुन्दरं निरामयं च देहमस्ति । वद, अधिकं मूल्यं कस्याऽस्ति ?
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy