SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्राकृतविभागः कलिकालसर्वज्ञ-श्रीहेमचन्दाचार्यविरचितं प्राकृतव्याश्रयं महाकाव्यम् प्रथमः सर्गः (आर्या छन्दः) अह पाइआहिँ भासाहिँ संसयं बहुलमारिसं तं तं । अवहरमाणं सिरि-वद्धमाण-सामि नमसामो ॥१॥ अत्थि अणहिल्ल-नगरं अन्ता-वेईसमाइ-निव-निचिअं । सत्तावीसइ-मुत्तिअ-भूसिअ-जुवइ-जण-पइ-हरयं ॥२॥ तिअस-वई-हर-वहु-मुह-आदरिसीहूय-फलिह-सिल-सिहरो । जस्सि पुहइ-वहू-मुह-अवयंसो सहइ पायारो ॥३॥ निव-सह-मुहावयंसा बिइया गुरुणो अबीय-गुण-निवहा । निवसन्ति अणेग-बुहा जस्सि पुहवीस-सलहिज्जे ॥४|| न हु अत्थि न वि अ हूअं इह लोए अइसएण जस्स समं । सुउरिस-ठाणमसूरिस-रहिअं सालाहण-पुरं पि ॥५॥ अस्सि नमन्त-सीसो तियसीसो वि हु तवं तवन्ताण । तेलुक्क-सज्जणाणं थुणइ स-भिक्खूण सद्धाए ॥६॥ जत्थोन्नय-थण-नीसह-वहु-दंसण-निस्सहं नरा जन्ति । दुसहाउ दुस्सहेणं मयणेण हयन्तरप्पाणो ||७|| तेअ-दुरालोएहिं अन्तो-उवरिं घराण रयणेहिं । छूढ व्व निरवसेसा सरिआहिव-संपया जत्थ ॥८॥
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy