SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विक्रमराजः सद्य उक्तवान् गृहीत्वा सुखेन गृहं प्रति गच्छ ।” - " मित्र ! क्लेशभयात् सर्वरत्नानां प्रत्यर्पणं न कर्तव्यम्, त्वं सर्वरत्नानि स्तब्धलोचनः पुरोहितो विस्मयेन विक्रमनृपं दृष्टवान् । तस्याऽन्तःकरणं तदा कथयति स्म - कस्तेन तुल्यो भुवि विक्रमार्क !, त्वया परः स्याच्च परोपकारे ॥ (४) प्रामाणिकतायाः स्पर्शः कस्यचिन्महानगरस्य मार्गस्योपरि एकं 'कार्' यानं द्रुतगत्या नियमविरुद्धं गच्छति स्म । तथे आरक्षकेण यानमवरुद्धम् । आरक्षकः स्वस्य पत्रे यानचालिकाया महिलाया नामस्थानादिपरिचयं लेखितुमारब्धवान् । महिला क्रोधेनोक्तवती - " श्रीमन् ! प्रथमं ज्ञातव्यम्, अत्रस्थो नगरपालो मम मित्रमस्ति । " आरक्षकेण लेखनं यथापूर्वं कृतम्, तेन महिलाया वार्ता न श्रुता । महिला पुनरुक्तवती – “भोः ! अत्रस्थ आरक्षकाध्यक्षोऽपि मम स्वजनोऽस्ति ।" परमारक्षकस्योपरि तस्या वार्ताया लेशोऽपि प्रभावो न दृष्टः । तस्य लेखनं यथापूर्वमेव प्रवृत्तम् । "अहमत्रस्थं न्यायाधीशमपि जानामि" महिला कथितवती । किन्तु, आरक्षकेण स्वकार्यं मनागपि नाऽवरुद्धम् । अथ महिला चीत्कारं कृतवती – “भोः ! अत्रस्थसंसदीयसचिवस्याऽप्यहं परिचिताऽस्मि । " तत्राऽन्तरे लेखनं पूर्णीकृत्य आरक्षको महिलां पृष्टवान् - "अथ कथय, त्वं समरचन्द - देवचन्दस्याऽपि परिचिताऽसि ?" महदाश्चर्यम् !!! महिला विस्फारितनेत्राभ्यामारक्षकं दृष्टवती । 'न, मम तस्य तु मनागपि परिचय नास्ति । सा कथितवती " तर्हि, तस्य परिचयस्य तु तव प्रथमं प्रयोजनमासीत्" - स आरक्षक: स्वस्य द्विचक्रयानस्योपरि उपविश्य कथितवान् – “अहं समरचन्द - देवचन्दोऽस्मि । " - - सा महिला अस्याऽऽरक्षकस्योपरि मनसा क्रुद्धा सञ्जाता, इतस्तस्य प्रामाणिकतायाः स्पर्शोऽपि तस्या हृदयतले जातः । यतोऽस्मिन् युग एतादृशी प्रामाणिकता सुदुर्लभतमाऽस्ति, यया जनः कस्यचिदपि जनस्य प्रभावादलिप्तो भवेत् । ८६
SR No.521037
Book TitleNandanvan Kalpataru 2016 11 SrNo 37
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy