________________
रिचार्डः पण्डितवर्यसमीपमागत्य सपादस्पर्शं प्रणामं कृतवान् शुद्धया च संस्कृतगिरा कथितवान् - 'अपि पण्डितमहोदयाः कुशलिनः सन्ति वा ?'
'कश्चन वैदेशिको विद्वान् सर्वेषां समक्षं मामेवं सम्मानयति' इति विलोक्य आलोकरामस्य शिरो गर्वेणोन्नतं जातम् । सोत्साहं सोऽवदत् - 'यस्, आई एम फाइन प्लीझ टेक योर सीट' ।
रिचार्डस्तु 'बहवो धन्यवादा:' इत्युक्त्वा सोफासनोपर्युपविष्टः ।
'पण्डितवर्याः ! मम विषये भवद्भ्यः साश्चर्यमानन्दो भवेत्, यतोऽहं केनेडाविश्वविद्यालये विद्यार्थिभ्यः संस्कृतभाषामध्यापयामि । भारतस्य संस्कृति संस्कृतभाषां चाऽत्यधिकं प्रीणाम्यहं तत् प्रेम च शब्दैर्वर्णयितुं न समर्थोऽहम्' ।
संस्कृतसम्भाषणे तस्य प्रभुत्वं वीक्ष्य सपण्डितवर्यं सर्वेऽपि विस्मिता जाता: ।
पण्डितवर्येण पृष्टं - 'बाय द वे, कृपया ज्ञापयतु मां यत्, भवान् संस्कृतलेंग्वेजमधिकृत्य विशेषतः किंविषयकं रिसर्च् करोति ?'
-
'अद्यत्वेऽहं संस्कृतभाषायां मिश्रितानन्यभाषीयशब्दानधिकृत्य संशोधनं कर्तुं प्रवृत्तोऽस्मि । अहं ज्ञातुमिच्छामि यत्, भारतदेशे संस्कृतभाषाया लेखने सम्भाषणे चेदं मिश्रणं कियदस्तीति, तथा किं सामान्या जना एवैतादृशीं मिश्रभाषां प्रयुञ्जन्ते उत सुशिक्षिता विद्वांसश्चाऽपि तथा भाषन्ते ?'
आलोकराम एतच्छ्रुत्वाऽतीव हृष्टोऽभवत् सोल्लासं चाऽवदत् - 'वंडरफुल्, वंडरफुल्, रिसर्च् -कृतेऽयं सर्वथा नूतन: सब्जेक्ट् अस्ति सहैव वेरी इन्ट्रेस्टिंग् !!'
रिचार्डः सनम्रत्वमुक्तवान् 'धन्यवादा महोदयाः ! मया चितः संशोधनविषयो भवतामुचितः प्रतिभात इत्येतदर्थं कृतज्ञोऽस्मि । तथा मन्येऽहं यदत्र संशोधनकार्ये भवताममूल्य: सहयोगोऽपि मया प्राप्स्यते' इति ।
-
‘श्योर् श्योर् मि.विलियम्स् ! भवतो हेल्पकरणे ममाऽतीव हर्षो भविष्यति । यू सी आई वि वेरी हेप्पी । परं रियालिटी त्वियं यदयं युगः एडल्ट्रेशन (मिश्रण) स्याऽस्ति । न कैवलं इण्डिया - मध्येऽपि तु वर्ल्ड- अप्येतत्प्रोब्लेम् - युतं सञ्जातमस्ति' ।
‘तत् तु सर्वत्राऽस्त्येव । परन्तु व्यवहारभाषायां यद्यन्यासां भाषाणां बहवः शब्दा बहुश: प्रयुज्येरन् तदा संस्कृताभिमानिनां चिन्ता भवत्येव खलु !'
रिचार्डोऽवदत् । तस्य वचांसि चिन्तापूर्णान्यासन् ।
'यू आर् राइट् मि. विलियम्स् ! किन्तु एडल्ट्रेशन इदं न केवलं लेंग्वेज् - क्षेत्रे लिमिटेड् अपि तु एवरीव्हेर दृश्यते । क्लासिकल म्युझिक, डान्सिंग्, पोलिटिक्स् वा, रिलिजियन् वा, एकमपि प्लेस्
-
७९