________________
'भगवते ऋषभाय नमो नमः' इत्यन्तिमपदस्य पादपूर्तिरूपा श्रीऋषभजिनस्तुतिः
(दुतविलम्बितवृत्तम्)
कृतजगज्जनमङ्गलशर्मणे, त्रिभुवनार्चितपादसरोरुहे । प्रथमराड्-मुनि-तीर्थकराय ते,
भगवते ऋषभाय नमो नमः ॥ १ ॥
भवति नैव यदङ्घ्रिपयोजयो
विरचिता प्रणतिर्विफला कंदा । नृपतिनाभिकुलाभरणाय ते,
भगवते ऋषभाय नमो नमः ॥२॥
कचभरो हि निजांसलुठन् हरे
विनतितः खलु येन न लुञ्चितः । विनतवत्सलतादिगुणाय ते,
भगवते ऋषभाय नमो नमः ||३||
विनमिना नमिना च निरन्तरं
यदनघाङ्घ्रियुगं समुपासितम् । सकलकामितकामघटाय ते,
भगवते ऋषभाय नमो नमः ॥४॥
वसुनिधिप्रमित (९९) स्वकनन्दनान्, 'कुरुत सङ्गर' मित्थमुपादिशत् ।
१
- आ. विजयहेमचन्द्रसूरिः