________________
३. यदि शुक्तावसन्निकृष्टस्य रजतस्य मिथ्याऽऽरोपो भ्रमे स्वीक्रियते तीदमपि प्रष्टव्यं यत् तत्र यथा रजतमसनिकृष्टं तथैव विश्वस्याऽन्येऽपि बहवः पदार्था असन्निकृष्टा इति कथं न तेषां तत्राऽऽरोपः ?
४. 'इदं रजत'मिति प्रत्यक्षात्मकज्ञानस्य स्मृत्यनपेक्षत्वात् कथं तत्र स्मृतिस्थस्याऽर्थस्याऽवभासनम् ? इत्थमत्र समाहितं प्रभाचन्द्राचार्यैायकुमुदचन्द्रे -
असत्ख्यातावेकान्तेनाऽसतोऽर्थस्य प्रथनं, परमन्यथाख्यातावन्यत्र सतो भानं स्वीकृतमितिं महदन्तरमनयोः ।
असन्निकृष्टस्य रजतस्य दोषवशात् सन्निकृष्टत्वेन प्रत्यक्षमेव विपरीतख्यातिः । न हि ज्ञानमात्रे वस्तुनः सत्य एवाऽऽकारः प्रतिभासते इति नियमः । तत्राऽपि, सन्निकृष्टार्थगतसादृश्यादितो यस्य स्मरणं तस्यैवाऽन्यत्र सतोऽत्र मिथ्याऽऽरोप इति कथमसन्निकृष्टानां सर्वेषां मिथ्यारोपस्य प्रसङ्गः ? ।
वस्तुतो वयं जैना शुक्ता विदं रजत'मिति ज्ञानं प्रत्यभिज्ञात्मकं स्वीकुर्मः । तत्र 'इद'मंशे दृश्यमानस्य 'रजत'मित्यंशे पूर्वदृष्टस्य च सङ्कलनात् ‘स एवाऽयं देवदत्त' इति ज्ञानवत् प्रत्यभिज्ञात्वमेव । अत एव तस्य प्रत्यक्ष-स्मरणोभयापेक्षा । प्रभाकरेण भ्रमस्थले प्रत्यक्ष-स्मरणयोमिथ्यैकीभावः स्वीकृतः, वयं पुनस्तत्र प्रत्यक्षस्मरणोभयजन्यां प्रत्यभिज्ञामङ्गीकुर्मः ।
तत्र भ्रमे चाकचक्यादिना निगृहितनिजाकारा धृतरजताकारा च शुक्तिरेवाऽऽलम्बनीभूताऽस्ति । रजताकारस्य ज्ञानस्य कथं शुक्तिरालम्बनमिति चेत्, अगुल्या निर्दिश्यमानं 'अस्य ग्राहकं ज्ञान'मिति मन्यमानं च वस्त्वेव ज्ञानस्याऽऽलम्बनं स्वीक्रियते । तस्य प्रतिभासो येन केनाऽपि रूपेण जायतां, न तावता तस्य विषयत्वं निवर्तते । न वै शुक्तेरभावे रजतभ्रम इति शुक्तिरेव तस्य भ्रमस्य विषयीभूतेति ।
न हि केनाऽपि भ्रमज्ञानस्य निर्दुष्टत्वं प्रतिपादितम् । प्रत्युत सर्वैरपि दार्शनिकैः स्वस्वदृष्ट्या तत्र दोषमीमांसा विहितैव । तथाहि - __ नैयायिक-वैशेषिकाणां मतेन विपर्यये द्रष्टुः तत्साधनस्य वा दोषः कारणीभवति, नार्थस्य । तथाहि - प्रथममिन्द्रियेण मरीचिकाया निर्विकल्पप्रत्यक्षस्याऽनन्तरं सविकल्पप्रत्यक्षावसरे, मरीचिकागतस्य जलसादृश्यस्य दर्शनत उपहतं चक्षुः स्वस्य कार्य सम्यग् न निर्वहति, अतो मरीचिकायां जलस्य मिथ्या प्रतिभास उत्पद्यते । अत्र प्रमातुस्तन्मनसस्तदिन्द्रियस्य च दोषः सम्भवति, परं ज्ञानविषयीभूताया मरीचिकायाः कोऽत्र दोषः ? यदि तस्या दोषो मन्यते, तर्हि तस्याः सर्वेषां दृष्टणां कथं न विपर्ययो जायते ?