________________
पर्कट्युच्चः ॥३७॥ सान्द्रौ जम्बूः ॥३८॥ प्रांशुश्चिञ्चा ॥३९॥ माकन्दो वा ॥४०॥ लघ्वी दूर्वा ॥४१॥ भक्ष्यं सर्वम् ॥४२॥ दीर्घाऽदीर्घम् ॥४३॥ स्थूलाऽस्थूलम् ॥४४॥ तिक्तञ्चाऽम्लम् ॥४५॥ मिष्टं क्षारम् ॥४६॥ यन्त्रे काव्ये ॥४७॥ मिथ्या सत्यम् ॥४८॥ कल्प्यं दृष्टम् ॥४९॥ सर्वं तद् भोः ॥५०॥ सोऽहं सोऽहम् ॥५१॥ अद्वैतघ्नो ॥५२॥ लक्षच्छायः ॥५३॥ रूपे दक्षः ॥५४॥ चित्रे स्वच्छः ॥५५॥ काव्याकारः ॥५६॥ काव्याधारः ॥५७॥ सर्वोऽप्येकः ॥५८॥ सोऽहं सोऽहम् ॥५९॥ तुङ्गश्शैलः ॥६०॥ सान्द्राम्भोदाः ॥६१॥ बभ्रुश्यामाः ॥६२॥ भ्रान्ता नद्यः ॥६३॥
भीष्मप्लावः ॥६४॥ ध्वस्ता वृक्षाः ॥६५॥ शीर्णग्रामः ॥६६॥ नग्ना बालाः ॥६७॥ क्षामा धात्र्यः ॥६८॥ निर्वस्त्राङ्यो ॥६९॥ हा षोडश्यः ॥७०॥ रौद्राः सत्त्वाः ॥७१॥ भीता लोकाः ॥७२॥ मत्काव्ये ते ॥७३॥ वाः सर्वे ॥७॥ मद्रूपस्थाः ॥७५।। मत्पर्यायाः ॥७६॥ आत्मानं स्वम् ।।७७|| यद् वा तद् वा ॥७८॥ कर्तुं शक्तः ॥७९॥ कुर्वे किन्नो ॥८०॥ वासिष्ठोऽहम् ॥८१॥ आर्चीकोऽहम् ॥८२॥ रामं गातुम् ॥८३॥ मृत्युं तर्तुम् ॥८४॥ प्रेक्षन्तां भोः ॥८५॥ वल्मीकोत्थः ॥८६॥ धर्मक्रौञ्चः ॥८७॥ पापैर्विद्धः ॥८८॥
आस्था क्रौञ्ची ॥८९॥ क्रन्दत्येषा ॥९॥
१०