________________
इहाऽऽगओ त्ति । तं च जाणिऊण चिंतिहिइ - 'अहो धिरत्थु संसारवासस्स । निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्मं पाविऊण पमाओ कीरइ । ता सव्वहा संपयं तहा करेमि जहा ण एरिसाई दुहाई पावेमि । इमस्स मुणिणो सगासे पव्वइउं इमाइं तवोविहाणाई, इमाइं अभिग्गहविसेसाई, इमं चरियं करेमि' त्ति चिंतयंतस्स अपुव्वकरणं खवगसेढी अणंतकेवलवरणाणदंसणं समुप्पज्जिहिइ । एत्थंतरम्मि तस्स आउयकम्मं पि खीणं । एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होहिइ त्ति । तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धिं पाविहिइ । अम्हाणं पुण दसवासलक्खाउयाणं को वच्चइ' त्ति ।
इमं रण्णुंदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कोउयं समुप्पण्णं । भत्तिबहुमाणपुव्वयं सुरिंदेण सो रण्णुंदुरो णियकरयले आरोविओ, भणियं च वासवेण -
तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि । अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो ॥ भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स । तिरिया वि जं सउण्णा, सिझंति अणंतरभवेण ॥
एवं वासवेण सव्वसुरिंदेहिं नरवइसएहिं हत्थाहत्थि घेप्पमाणो रायकुमारो विव पसंसिज्जमाणो उववूहिज्जंतो वण्णिज्जंतो परिवंदिओ पूइऊण पसंसिओ - अहो ! धण्णो, अहो ! पुण्णवंतो, अहो ! कयत्थो, अहो ! सलक्खणो, अहो ! अम्हाण वि एस संपुण्णमणोरहो त्ति जो अणंतरभवे सिद्धिं पाविहिइ, ण अण्णहा जिणवरवयणं ति ।
उवएसो - रण्णुंदुरस्स दिटुंतं, नच्चा इंदपसंसियं । सिग्धं हि भवनित्थारो, होज्ज जत्तं तहा कुण ॥ महापुरिसदंसणपहावम्मि रण्णुंदुरस्स कहा समत्ता ।
- कुवलयमालाओ
१. सपुण्या ॥
११३