________________
(२) आत्मा रक्ष्यः प्रयत्नेन
किञ्चिदन्तरात्मनि अवधार्य ईक्षेम । अस्माकमन्तःकरणस्य सहजाभिरुचिविषयत्वेन केन्द्रबिन्दौ किम् ? आत्मा अन्यत्किञ्चिद्वा ।
अस्मादृशां वाग्व्यवहारयोर्मध्ये कस्य प्रतिबिम्बमुपगूढम् तत्तु न मया पृच्छ्येत किन्तु एतावदेव ज्ञातुं इच्छामि यदुत - अस्मदन्तःकरणे किम् ?
अभीप्साया मध्यवर्त्तिरूपतया कस्य वासः ? आत्मद्रव्यस्याऽनात्मद्रव्यस्य वा ?
नवरं यथाकामं यस्याऽप्यभिलाषो भवेत् तस्य व्यवहारपथेऽवतारणप्रयासः करणीयः ।
एतद्विषये नाऽननुमतिः केषाञ्चिदपि ।
अत्र स्मरणीयं रहस्यमेतद् बहिरात्मदशायां केन्द्रबिन्दुवर्त्तित्वेन सन्ति जगद्वर्त्तिनः सर्वे पदार्थाः । अन्तरात्मदशायाः तु केन्द्रबिन्दौ संरक्षणीय आत्मा ।
०
८८