SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (२) आत्मा रक्ष्यः प्रयत्नेन किञ्चिदन्तरात्मनि अवधार्य ईक्षेम । अस्माकमन्तःकरणस्य सहजाभिरुचिविषयत्वेन केन्द्रबिन्दौ किम् ? आत्मा अन्यत्किञ्चिद्वा । अस्मादृशां वाग्व्यवहारयोर्मध्ये कस्य प्रतिबिम्बमुपगूढम् तत्तु न मया पृच्छ्येत किन्तु एतावदेव ज्ञातुं इच्छामि यदुत - अस्मदन्तःकरणे किम् ? अभीप्साया मध्यवर्त्तिरूपतया कस्य वासः ? आत्मद्रव्यस्याऽनात्मद्रव्यस्य वा ? नवरं यथाकामं यस्याऽप्यभिलाषो भवेत् तस्य व्यवहारपथेऽवतारणप्रयासः करणीयः । एतद्विषये नाऽननुमतिः केषाञ्चिदपि । अत्र स्मरणीयं रहस्यमेतद् बहिरात्मदशायां केन्द्रबिन्दुवर्त्तित्वेन सन्ति जगद्वर्त्तिनः सर्वे पदार्थाः । अन्तरात्मदशायाः तु केन्द्रबिन्दौ संरक्षणीय आत्मा । ० ८८
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy