________________
+
रुग्णः
चिकित्सकः भवते रुचितं वा ?
रुग्ण:
निद्रानाशमधिकृत्य भवतः प्रवचनमुत्तममासीत् ।
अभिभाषकमहोदय ! मया श्रुतं यद् भवान् द्वयोः प्रश्नयोरुत्तरदानार्थं द्विशतं रूप्यकाणि गृह्णातीति, किं तत् सत्यम् ?
आम् सत्यम् । अधुना द्वितीयं प्रश्नं पृच्छतु !!
शिक्षक:
आम्, तत् शृण्वत एव मम निद्रा समागता ! !
(न्यायालये)
अभिभाषकः (साक्षिणं) महोदय ! भवता यः शपथ गृहीतोऽस्ति तस्य तात्पर्यं बुध्यते भवान् ? बाढं बुध्ये । तस्य तात्पर्यमिदं यत् मया यदप्युच्येत तत्र न किमपि परिवर्तनं कर्तव्यमिति !!
कमल:
(विद्यार्थिभ्यः) अस्मिन् वर्षे भवन्तः सर्वेऽपि पूर्वतनकक्षातोऽग्रेतनकक्षां प्राप्ताः । अद्या भवतः प्रथमं दिनम् । अत्र तादृशं किमस्ति यदितो दशवर्षेभ्यः पूर्वं नाऽऽसीत् ? किं कोsप्युत्तरं दास्यति ?
महोदय ! अहं मम भ्राता च !!
१०७