SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ + रुग्णः चिकित्सकः भवते रुचितं वा ? रुग्ण: निद्रानाशमधिकृत्य भवतः प्रवचनमुत्तममासीत् । अभिभाषकमहोदय ! मया श्रुतं यद् भवान् द्वयोः प्रश्नयोरुत्तरदानार्थं द्विशतं रूप्यकाणि गृह्णातीति, किं तत् सत्यम् ? आम् सत्यम् । अधुना द्वितीयं प्रश्नं पृच्छतु !! शिक्षक: आम्, तत् शृण्वत एव मम निद्रा समागता ! ! (न्यायालये) अभिभाषकः (साक्षिणं) महोदय ! भवता यः शपथ गृहीतोऽस्ति तस्य तात्पर्यं बुध्यते भवान् ? बाढं बुध्ये । तस्य तात्पर्यमिदं यत् मया यदप्युच्येत तत्र न किमपि परिवर्तनं कर्तव्यमिति !! कमल: (विद्यार्थिभ्यः) अस्मिन् वर्षे भवन्तः सर्वेऽपि पूर्वतनकक्षातोऽग्रेतनकक्षां प्राप्ताः । अद्या भवतः प्रथमं दिनम् । अत्र तादृशं किमस्ति यदितो दशवर्षेभ्यः पूर्वं नाऽऽसीत् ? किं कोsप्युत्तरं दास्यति ? महोदय ! अहं मम भ्राता च !! १०७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy