________________
मर्म-नर्म कीर्तित्रयी ।
रमणः मया यानि स्खलनानि पुरा कृतानि तानि त्वया क्षान्तान्येव खलु !
तर्हि किमर्थं पुनः पुनस्त्वं तेषां स्मारयसि माम् ? रमणी अहो ! तत् तु भवतो विस्मरणं न स्याद् यन्मया क्षमितो भवान् - इत्येतदर्थम् !!
मुल्लानासीरुद्दीनस्य गर्दभो मृतः । अतः स उच्चै रोदितुं लग्नः । प्रतिवेशिना समागत्योक्तं - 'महोदय ! यदा भवतः पत्नी मृता तदाऽपि भवान् एवं नैव रुदितवान् । अद्य
किमर्थं वैवमुच्चै रोदिति ?' मुल्ला कथितवान् – 'यदा मे पत्नी मृता तदा तु ग्रामजनाः सर्वेऽपि मामाश्वासितवन्त आसन् यत् -
- चिन्तां मा कार्षीत्, वयं भवतः कृतेऽन्यां स्त्रियमन्वेषयिष्यामः - इति । किन्त्वद्य तु न कोऽपि _मामन्यस्य गर्दभस्य कृते आश्वासनं दत्तवान् । अतो रोदिमि !!
80 छ महान् लेखको ज्योर्ज-बर्नार्ड-शॉ-महोदयः केनचित् पृष्टः - 'भवान् कतमात् पुस्तकादधिकं लाभं प्राप्तवान् ?' त्वरितमेव स उदतरत् - 'जनानां देयादेशपुस्तकात् (Chequebook) !