________________
शिवा
(१०) व्रतवासितदेहा गतसन्देहा चेटकराजसुता प्रथमा(s)हतयमनियमा। द्योतनपरिपूर्तिर्मङ्गलमूर्ति-उरिनिवारसदयहृदया, परिलसदभया ॥ उज्जयनीगाथा मदनप्रमाथा हित्वा मोहं प्रजिता, प्रशमोल्लसिता । संसारं तीर्णा समताकीर्णा शिवमधियाता सती शिवा, समरजनिदिवा ॥१०॥
कुन्ती
विजितानगरमे वयसि प्रथमे पाण्डुप्रियपरिचयमयिताऽऽहितकर्णहिता । पाण्डवप्रसवित्री, सत्यसवित्री दिव्याकुलपावनगङ्गा मुनिजनरङ्गा । भारतदुःसमरे हतविपुलरे कृतनिजकुलरक्षणवार्ताप्रतिपलमार्ता सिद्धाचलसिद्धा जगति प्रसिद्धा कुन्तीजननी मतिरुचिरा वरशुभनिकरा ॥११॥
(१२) श्रुततिर्यग्वाणी साक्षाद् वाणी स्फुटवाणीजितगिर्वाणी सन्निधिपाणिः प्रगता निशि विधुराऽशहूं श्वशुरात्मनि शङ्करं शंगमिता वररत्नवती । कृतनृपतिपरीक्षण-सचिवनिरीक्षण-हासप्रहासा न च विवशा सततं स्ववशा शुचिशीलाभरणा ज्ञानावरणादिमकर्मक्षयनिबिडमति सा शीलवती ॥१२॥
(१२)
शीलवती
दमयन्ती
करणं दमयन्ती संशमयन्ती चेतो नलमभिरमयन्ती, विक्रमयन्ती ।। मणिमलिकमयन्ती स्वं भ्रमयन्ती, गहनवनेरं गमयन्ती, हंसमयन्ती ॥ कष्टं तमयन्ती विपदमयन्ती प्रभवदुरितं क्लमयन्ती, चंक्रमयन्ती । भवभवगमयन्ती संयमयन्ती पुण्यश्लोकं नमयन्ती, श्रीदमयन्ती ॥१३॥
(१४) निजतनुवरवर्णाऽधरितसुवर्णा कीरणसा स्तनघनकलसा, सततं सरसा। रतितर्जितनाका कमनपताका चन्द्रवदननिर्जितराका, समजनिराका ॥ सोदरपरिणीता मरुता नीता दर्शनदर्शनतश्चरणं, श्रेयोवरणम् । कृतमुनिपतिभक्तिः केवलशक्तिः प्रदिशतु शंनियतं पुष्पा, चूलापुष्पा ॥१४॥
पुष्पचूला
प्रभावती
या राजसुतायां काञ्चनकायां कामयते न यया दहितं, वय आत्महितम् । न द्रुहयति यस्यै जनसर्वस्यै जनता यस्या दूरयितं, दुर्गतदुरितम् ॥ वरदृष्टिर्यस्या वरदवयस्या यस्याममितगुणाख्यानं, शिवसोपानम् । वीरार्चनपूता देवीभूता भूपतये बोधिं ददती सा प्रभावती ॥१५॥