________________
उपवेश्य प्रस्थितः ।
भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'।
मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च – 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' ।
'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' ।
'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' ।
सिद्धार्थ उच्चैर्हसितवान् । 'प्रागेवाऽद्याऽहं वस्त्राण्यधिकृत्य प्रमाणितोऽस्मि ततश्च सन्देहास्पदं जातोऽस्मि । किं भवान् मे वस्त्राणि स्वीकरिष्यति ? यतस्तान्यधुना मत्कृते क्लेशस्यैव हेतुभूतानि सन्ति । यतश्च मया वक्तव्यमेव भवतो, यन्नदीपारप्रापकाय भवते दानार्थं मत्पार्वे न किञ्चिदपि धनमस्ति' ।
'आर्य उपहासं कुर्वन्नस्ति' इति वदन् नाविको हसितवान् । _ 'मित्र ! नाऽहमुपहसामि । भवान् हि पूर्वमप्येकदा मामेतस्या नद्यास्तीरान्तरं प्रापितवान्, निःशुल्कम् । अतः कृपयाऽद्याऽपि तथैव प्रापयतु, अथवा तच्छुल्करूपेण मम वस्त्राणि गृह्णातु' ।
'ततः किमार्यो वस्त्रैर्विनैव प्रस्थानमनुवर्तयिष्यते वा ?' - 'मम ततोऽप्यने गन्तुमिच्छैव नाऽस्ति । अहमिच्छामि यद् - भवान् मे कानिचन जीर्णवस्त्राणि दद्याद् मां चाऽत्र भवतः सहायकत्वेन शिष्यत्वेन वा स्थातुमनुमन्येत, यतोऽहं नौचालनं शिक्षितुमिच्छामि' ।
नाविक आगन्तुकमेनं सूक्ष्मतया सुचिरं निरीक्षितवान् ।
'अहं भवन्तं प्रत्यभिजानामि' – अन्ते सोऽकथयत् । 'भवानेकदा मम कुटीरे शयितवान् खलु !। किन्तु तद्धि बहुकालपूर्वमेव घटितम् । प्रायो विंशतिवर्षाणि ततोऽपि वाऽधिको कालो व्यतीतः स्यात् तस्य । अहं भवन्तं नद्यास्तीरान्तरं प्रापितवान्, ततश्चाऽऽवां सुहृदौ भूत्वा वियुक्तावभवताम् । किं भवान् कश्चन श्रमणस्तु नाऽऽसीत् खलु ? अहं भवदभिधानं नैव स्मरामि' ।
'मम नाम सिद्धार्थ इत्यस्ति । पुरा यदा भवान् मां दृष्टवान् तदाऽहं श्रमण आसम्' । ___ 'भवतः स्वागतमस्ति सिद्धार्थ ! । ममाऽभिधानं वासुदेव इत्यस्ति । अद्य भवान् मेऽतिथीभूय मत्कुटीरे निवत्स्यसि शयिष्यते चेत्याशासेऽहम् । भवान् कुत आगतोऽस्ति किमर्थं च महाघवस्त्राणां निर्विण्णोऽस्ति - इति भवान् मां कथयिष्यतीत्यप्याशासे' ।
_एतावता च नौर्नदीमध्यं प्राप्ताऽऽसीत् । इदानीं वासुदेवो जलप्रवाहस्य क्षिप्रत्वात् नौदण्डमपि वेगेन चालयन्नासीत् । स नावः पर्यन्तभागं पश्यन् दृढतयाऽप्यव्याकुलतया नावं चालितवान् ।
८५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org