SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ | वाचकानां प्रतिभावः सर्वार्थं संस्कृतम् ॥ संस्कृतं ये प्रशंसन्ति ये प्रशंसन्ति संस्कृतिम् । भारतं ये प्रशंसन्ति धन्यं जीवन्ति ते नराः ।। प्रणम्याः विजयशीलचन्द्रसूरीश्वराः, समादरणीया कीर्तित्रयी, नमो नमः ।। स्वागतं नन्दनवनकल्पतरोः (शाखा-३१) सधन्यवादम् । "किमर्थं संस्कृतं ज्ञेयम् ?" इति कृते प्रश्ने, बहुधा जायते आश्चर्यम् । 'सुधर्मा' पत्रिकायाम्, अन्यत्र च पुनः पुनः प्रतिपादितं संस्कृतस्य महत्त्वं, न कस्याऽपि परोक्षम् । भारतीय-संस्कृत्याः, अस्माकं राष्ट्रस्य समृद्ध-वैचारिकसम्पत्तेश्चाऽवबोधार्थं संस्कृतप्राकृतयोः परिचयोऽनिवार्य एव। अपि च, यः संस्कृतज्ञः, स भारतीयां कामपि भाषामवगन्तुं सक्षमो भवति, यतः सर्वास्ताः संस्कृतमूलाः । सर्वासु, ६०-७० शब्दाः प्रतिशतं, संस्कृताः, तद्भवाः, तत्समाश्च सन्ति । संस्कृतभाषा शिष्टा, शिष्टत्वदायिनी, शिष्टाचारप्रदायिनी च । निश्चितं रूपमस्याः, कम्प्युटरयुगे तु सविशेषमाकार्यम् । व्याकरणदृष्ट्या, उच्चारणदृष्ट्या वा नाऽन्या भाषाऽस्ति संस्कृतसदृशी। सन्धिसमासादीनां योजना, सूत्रात्मकता चाऽपि, संस्कृतस्य वैशिष्ट्यरूपेण । प्रयोगैरपि प्रतिज्ञापितं यत् संस्कृतपद्यानां सम्यक्गानं रोगान् हरति । अस्या गानमाधुरी, आह्लादयति मानसम् । अद्याऽपि, संस्कृते कथाकाव्यनाटकादीनां लेखनं पठनं च बहुधा भवति समग्रे भारते वाचि अपि प्रयुज्यते सा । समग्रे भारते, एषा भाषैव, विना प्रान्तभेदं विना जातिभेदं वा स्वीकृता सर्वैः । भारतस्य ऐक्याथ, सत्यमिदं ज्ञात्वैव, विदेशीया तथाऽपि सर्वाधिका भारतीया पुदुच्चेरी(पोंडिचेरी)स्था श्रीमाताजी साग्रहं निवेदयति यत्, सर्वैः स्वीकृतत्वेन, एषा भाषा भारतस्य राष्ट्रभाषा भवितुमर्हति । अस्माकं माता एषा । मातुर्व्यावहारिकं मूल्यं नैव विचार्यते । पूज्याया मातुः संस्कारा एव गृह्यन्ते । ऋणं च स्वीक्रियते । जन्मत आरभ्य (तत्पूर्वमपि), मृत्योरनन्तरमपि, सर्वे संस्काराः संस्कृते एव । आत्मीयत्वमस्माकमनया सह। 'अस्तु संस्कृताश्रितं जीवनं वर मिति संस्कृतानां संस्कृतज्ञानां वशंवदः डॉ.वासुदेवः पाठकः अमदावादः १५ डॉ. रूपनारायणपाण्डेयः मनीकापूरा (चाँदपुर), सोरामः, प्रयागः, उ.प्र. २१२५०२, मो. ९९३६९३०५७५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy