SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नामाक्षराणि* डॉ. वासुदेव वि. पाठकः 'वागर्थः' दामोदर दामोदर हे देव दयामय मोहान्ध्यं मे विभो निवारय । दयया ते हे शुद्धिस्स्यान्मे रमतु रागरहितं च मनो मे ॥ शीलचंद्र शीलेन लब्धसौभाग्यं लक्ष्यपूर्तिकरं वरम् । चंद्रवच्छैत्यमापन्नं द्रवन्तं सद्गुरुं भजे ॥ महावीर महावीरो महामान्यः हानिलाभादिवर्जितः । वीतरागो वरैर्वन्द्यः रविरश्मिसमप्रभः ॥ वृंदावन वृंदावनविहारार्थम् दानदाता रसाद्रितः । वरा वेणुः करे यस्य नम्यते नन्दनन्दनः ॥ कामनाथ: विनायकः विनायकः परो देवः नायकश्च गणाधिपः । . यश्च माङ्गल्यकर्ताऽस्ति कः साक्षान्मूर्तिमांस्तथा ॥ कामनाथः शिवस्साक्षान् मन्दाकिनीधरश्शुभः । नागेशः पार्वतीशश्च थःस्थाने च कृतालयः ॥ नटवर . नटवरो हरिस्साक्षात् टङ्कादिविमुखस्सुधीः । वदान्यो वरमान्यश्च रसज्ञो रासलोलुपः ॥ टङ्कः = गर्वः, कः = ब्रह्म = आनन्दः थःस्थाने = पर्वते * पद्येष्वेतेषु प्रत्येका पङ्क्तिः एकैकशः नामाक्षरेणाऽऽरभ्यते । पद्येषु, नाम्नः वैशिष्ट्यमपि प्रतीयते, इति विशेषः ॥ २७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy