________________
मोहद्विजिह्व उपयाति न तं पुमांसं,
त्वलामनागदमनी हृदि यस्य पुंसः ॥३७॥ अज्ञानभावजननं तिमिरं मुनीनां,
सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि,
त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३८॥ श्रीजैनशासनवरोत्तमजात्यवंशा
ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरुपमधुमानसमाश्रयन्ते,
___ त्वत्पादपङ्कजवनायिणो लभन्ते ॥३९॥ अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा
- दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीतिं समाधिभरभङ्गकरीं त्यजन्ति,
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ दारिद्यदुःखदुरितोद्भवदीनदीना
दुष्कर्मणामुदयतः प्रहतप्रभावाः । त्वत्सलिधान-धृतसंयमशुद्धरूपा,
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ जैनागमानुभवभाविततावकीनाः
क्षीणात्मभावजनकोपशमातिपीनाम् । शैली विभावमथनीं नु यथाऽप्नुवन्ति,
__ सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ पुण्यानुबन्धि सुकृतं समुपाय॑ प्राज्यं,
प्राप्नोति शाश्वतमरं परमात्मभावम् । सद्भावभावितमना विशदं मिमीते,
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ भक्तामरान्तिमपदानुगतिं विधाय,
___ सूक्तामृतोद्गमसुपुण्यमलं निधाय । त्वां सधुरन्धरमुपैति नु यः सलक्ष्मी
स्तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org