SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मोहद्विजिह्व उपयाति न तं पुमांसं, त्वलामनागदमनी हृदि यस्य पुंसः ॥३७॥ अज्ञानभावजननं तिमिरं मुनीनां, सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३८॥ श्रीजैनशासनवरोत्तमजात्यवंशा ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरुपमधुमानसमाश्रयन्ते, ___ त्वत्पादपङ्कजवनायिणो लभन्ते ॥३९॥ अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा - दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीतिं समाधिभरभङ्गकरीं त्यजन्ति, त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ दारिद्यदुःखदुरितोद्भवदीनदीना दुष्कर्मणामुदयतः प्रहतप्रभावाः । त्वत्सलिधान-धृतसंयमशुद्धरूपा, मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ जैनागमानुभवभाविततावकीनाः क्षीणात्मभावजनकोपशमातिपीनाम् । शैली विभावमथनीं नु यथाऽप्नुवन्ति, __ सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ पुण्यानुबन्धि सुकृतं समुपाय॑ प्राज्यं, प्राप्नोति शाश्वतमरं परमात्मभावम् । सद्भावभावितमना विशदं मिमीते, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ भक्तामरान्तिमपदानुगतिं विधाय, ___ सूक्तामृतोद्गमसुपुण्यमलं निधाय । त्वां सधुरन्धरमुपैति नु यः सलक्ष्मी स्तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy