SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विविधसंस्करणेषु तस्य जन्म राजपुरेऽभूत् - इति निगद्यते । अतो गो-तुलसीदासस्य जन्मस्थानसन्दर्भे मतभेदात् कस्याऽप्येकस्यैव निर्देशो न युज्यते । 'अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ।। (सैव १२८) ... सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । (सैव १३१) सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नाऽनृतं ब्रूयादेष धर्मः सनातनः ।। (सैव १४८)' इत्यादिसूक्तानि ग्रन्थेऽस्मिन् सन्दर्भनिर्देशं विनैव संगृहीतानि । कस्याऽपि समादरणीयस्य कवेः कृतौ स्वकीयरचनात्वेन परकीयरचनानां समावेशः कथमपि समीचीनं न विद्यते । यद्यपि कृतिरियं प्रायशः मुद्रण-त्रुटिरहितास्ति तथाऽपि कानिचन स्खलितानि सन्ति । (द्र.पृ. ४८, ६२ इत्यादि) कृतिरियं सर्वथा सर्वैः, विशेषेण किशोरैः, संग्राह्या पठनीया च । जयति संस्कृतं संस्कृतिश्च । -x ११५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy