SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नैराश्यासन्नं वर्तमानः, एवंसत्यपि च निजं प्रति जगतं प्रति चोच्चैर्हसितुमभिलषन् सिद्धार्थः पुनरपि नावमारूढः, नदी तीर्वा च गृहं प्रत्यागतः । तस्य दुःखशल्यमिदानीमपि तुदति स्म, नियतेः पुरतो विरोधं कर्तुमितोऽपि तस्य मनः समुज्जृम्भते स्म । इदानीमपि तस्य पीडाया अभिभवो नैव जातस्ततश्च तस्य चित्ते प्रशान्तिरपि नाऽऽसीत् । एवंस्थितेऽपि स तदर्थमाशान्वित एवाऽऽसीत् । यदा स कुटीरं प्राप्तस्तदा तस्य मनसि वासुदेवस्याऽग्रे गत्वा सर्वमप्यात्मनिवेदनं कर्तुमदम्योऽभिलाषो जागृत आसीत् । स स्वमनसि स्थितं सर्वमपि श्रवणकलानिपुणाय वासुदेवाय कथयितुमुत्कण्ठते स्म । ___ वासुदेवः कुटीरे उपविश्य वंशकण्डोलं विरचयन्नासीत् । सोऽधुना नौकार्यं न करोति स्म, यतस्तस्याऽक्षिणी निस्तेजस्के जायमाने आस्तां, हस्तौ पादौ च दुर्बले अभवतां, किन्त्वेवं सत्यपि तस्य वदने सैवाऽपरावर्तिता समुज्ज्वला च प्रसन्नता प्रशान्तिश्च विलसमानाऽऽसीत् । सिद्धार्थस्तस्य वृद्धजनस्य पुरत उपविष्टः शनैः शनैश्च कथयितुमारब्धः । स तस्य यत् कदाऽपि नैव निर्दिष्टवानासीत् तत् सर्वं कथितवान्, यथा – कथं स तदा नगरं गतवानासीत्, कथं च पुत्रवियोगशल्यं तन्मनस्तुदति स्म, कथं च स सुखिनो जनकान् दृष्ट्वाऽसूयते स्म, एतादृशां च भावानां मौर्यस्य विषये तस्य बोधः, तथा स्वात्मना सह नैराश्यपूर्णः सङ्घर्षः -- इत्येतत् सर्वमप्यधिकृत्य स कथितवान् । स तस्य पुरतो यत् किमपि - सर्वथा दुःखमयमपि विषयं कथयितुं सङ्कोचं नैव कृतवान् । स स्वीयं शल्यं तदने प्रकाशितवान्, तस्मिन् दिने नगरं प्रति गमनार्थं कथं स कुटीरान्निर्गत्य नावा नदी तीर्णवान्, कथं च नदी तं प्रति परिहसितवती - इत्येतत् सर्वमपि तस्याऽग्रे निवेदितवांश्च । ___ यथा यथा स स्वकथनमनुवर्तितवान् यथा च वासुदेवः प्रसन्नया मुद्रया तत् श्रुतवान्, तथा तथा सिद्धार्थेनाऽत्यन्तं सूक्ष्मतया सावधानतया च वासुदेवस्य पूर्णाऽनन्यवृत्तिरनुभूता । तस्य सर्वा अपि व्यथाः चिन्ता दुराशाश्च यथा वासुदेवं प्रति प्रवहिताः शुचीभूय पुनरपि च तं प्राप्ताः सन्तीति सोऽनुभूतवान् । स्वीयशल्यस्य तदग्रे निवेदनं नाम सर्वथां शीतलीभवनं यावन्नद्यां स्नानं, प्रान्ते च नद्यै क्यमेव ! यथा यथा स कथितवान् आत्मनिवेदनं च कृतवांस्तथा तथा तेनाऽनुभूतं यदयं नास्ति सम्प्रति वासुदेवः, नास्ति चाऽयमितः परं कश्चन श्रवणनिरतो मनुष्यः, प्रत्युत सोऽनुभूतवान् यदेष निश्चलः श्रोता, तस्याऽऽत्मनिवेदनं, वृक्षो वर्षाजलमिव, प्रतिलवं निपिबन्नस्ति, यदयं निःस्पन्दो जनः स्वयमेव नद्यस्ति ननु !, अथवाऽयं स्वयमेव देवोऽस्ति, शाश्वततत्त्वं वाऽस्ति । यथा यथा च सिद्धार्थः स्वविषयकात् स्वीयशल्यविषयकाच्च चिन्तनात् निवृत्तो जातस्तथा तथा वासुदेवस्य परिवर्तनविषयकेण बोधेन स आक्रान्तो जातः । यथा यथा च स इमामनुभूतिमात्मसात् कृतवान् तथा तथा तद्विषयिकी अपरिचितता तस्याऽल्पत्वं प्राप्ता, तथा सोऽनुभूतवानपि यत् सर्वमपि स्वाभाविकं सुस्थं चाऽस्तीति । तथा वासुदेवोऽपि चिरादेव, प्रायः सर्वदाऽपि एतादृश एवाऽऽसीत् कथमपि भिन्नो नाऽऽसीत् । सोऽनुभूतवान् यद् यथा जना देवान् पूजयन्ति स्म तथैव सोऽपि वासुदेवं पूजयितुमारब्ध आसीत्, एतच्च चिराय नैव स्थास्यतीति च, यतोऽभ्यन्तरे तु स वासुदेवाद् वियोक्तुमारब्ध आसीत् । एतावता तस्य कथनं त्वनुवर्तमानमासीत् । यदा तस्य कथनं समाप्तं वासुदेवेन स्वीया किञ्चिद् विकला दृष्टिस्तस्योपरि निवेशिता । स किञ्चिदपि १०२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy