SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Jain Education International कूर्मावतारचरणं कमलावतारनेत्रं तथा वदनतो मिहिरावतारम् । चन्द्रावतारधवलं किल मारुदेवं सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥३॥ मध्यस्थताजनितशुद्धप्रसन्नताढ्ये मैत्रीप्रमोदकरुणाजलपुष्करिण्यौ । यल्लोचने प्रथयतो त्रिजगत्पतित्वं सौभाग्यवारिनिधिमादिजिनं वे तम् ॥४॥ सिद्धाचले चलविधूनितवैजयन्त्या भव्यान् निमन्त्रयति यस्य जिनेन्द्रसद्म । सौवर्णदण्डकलशं कलुषोपशान्त्यै सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥५॥ चक्रध्वजाङ्कुशजषैः परिमण्डितं च यस्याऽस्ति पादयुगलं सलिलं घाय । श्रीक्षीरपादपतलेऽखिललोकपूज्यं सौभाग्यवारिनिधिमादिजिनं वे तम् ॥६॥ श्री शान्तिचैत्यप्रमुखैर्बहुचैत्यवृन्दैवृन्दारकालयपरीसरमस्ति यस्य । यस्याऽस्ति सन्मुखमहो गणिपुण्डरीकः सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥७॥ निर्वारिषष्ठतपसा खलु सप्त यात्रा नूनं हि यस्य भवसागरयानपात्रम् । यस्तीर्थनायक जिनो वृजिनस्य वैरी सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥८॥ सूरीशलब्धि-गणनायक विक्रमाख्यसूरीश्वरस्य कृपया यशसाऽजिताख्यः । यस्याष्टकं खलु विधाय लभेय मुक्तिं सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥९॥ -X २ For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy