SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पृष्ठत आगत आसीत् । यदा स वासुदेवस्य प्रसन्नं वदनं, स्मितमयीं मुखरेखां, भासुरे च लोचने दृष्टवांस्तदा सोऽपि स्मितं कृतवान् । इदानीं स स्वपुरतः पतिते कदलीफले दृष्टवान् । स ते गृहीत्वा तत एकं वासुदेवाय दत्तवानपरं च स्वयं खादितवान् । ततः स मौनमेव वासुदेवेन सह वनं गतवान्, ततश्च नावा नदी समुत्तीर्य स्वीयं कुटीरं प्राप्तवान् । अथाऽपि द्वयोरेकतरोऽपि प्रवृत्तस्य विषये न किमप्युक्तवान्, बालकस्य नामाऽपि नैव गृहीतवान्, तस्य गमनमधिकृत्य न किञ्चिदुदितवान्, व्रणविषयेऽपि च नोच्चरितवान् । सिद्धार्थो निजां शय्यां गत्वा सुप्तवान्, यदा च वासुदेवस्तस्मै किञ्चिन्नारिकेलजलं दातुमन्तर्गतस्तदा तेन दृष्टं यत् सिद्धार्थो गाढनिद्रायां शयितोऽस्तीति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy