SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६. पुत्रः भीतो रुदंश्च बालकः स्वमातुरन्तिमसंस्कारमकरोत् । ततः सिद्धार्थे तं पुत्रतयाऽऽह्वयति वासुदेवकुटीरे वसनार्थं चाऽऽमन्त्रयति स व्याकुलेन विषण्णेन च मनसा तमवलोकितवान् । दिनानि यावत् म्लानमुखः स स्वहृदयभावान् निरुध्य, स्वीयभाग्येन सह कलहं कुर्वन् युध्यमानश्चेव शून्यावलोकनं कृतवान् । तस्य मनःस्थितिं विजानन् सिद्धार्थस्तमेकाकिनं विमुक्तवान्, यतः स तस्य शोकं समाद्रियते स्म । 'स मां नैव जानाति, जनकत्वेन च मयि स्नेहमपि नैव धारयितुं शक्तः' - इति सिद्धार्थो जानाति स्म । क्रमशः स एतदपि दृष्टवान् अनुभूतवांश्च यदेकादशवर्षीयोऽयं बालो मातुरतिलालनादूषितोऽस्ति धनिकजनोचितरीतिभिश्च संवर्धितोऽस्ति, तस्य चोत्तमाहारस्य कोमलशय्यायाश्चाऽभ्यासोऽस्ति तथा झटित्येवाऽत्रत्येऽपरिचिते दारिद्यपूर्णे च परिसरे सन्तोषेण स्थातुं नैव शक्त आसीत् । अतः स तं नाऽनुशास्ति स्म नाऽपि च कुत्रचिदर्थे निर्बन्धं करोति स्म । प्रत्युत तदर्थमुत्तममाहारजातं रक्षति स्म, तस्य च बहूनि कार्याणि स्वयमेव कुरुते स्म । स चिन्तयति स्म यदहं शनैः शनैः सौहार्दपूर्णव्यवहारेण चाऽस्य प्रेम सम्पादयिष्ये - इति । यदा बालस्तत्पार्वे समागतस्तदा सिद्धार्थः स्वं समृद्धं सुखिनं चाऽमन्यत, किन्तु गच्छता कालेनाऽपि, यदा बालोऽयं सौहार्दरहितः प्रतीपश्चैवाऽवस्थितः, यदा स औद्धत्यमवज्ञां च समाचरितवान्, कार्ये उत्साह नैव दर्शितवान्, वृद्धौ प्रति विनयं नैव धारितवान्, वासुदेवस्य च वृक्षेभ्यः फलानि चोरयित्वा खादितवांस्तदा सिद्धार्थेन स्पष्टमवबुद्धं यत् पुत्रेण सह सुख-शान्त्योः स्थाने केवलं दुःखं क्लेशश्चैव प्राप्तौ । एवं सत्यपि केवलं पुत्रस्नेहादेव स पुत्रं विना प्राप्यमाणे सुख-शान्ती परित्यज्य पुत्रस्नेहेन प्राप्यमाणौ दुःख-क्लेशावेव स्वीकृतवान्। सिद्धार्थपुत्र उटजे तिष्ठति स्मेति द्वावति वयस्को कार्यविभागं कृतवन्तौ । वासुदेवो नौकासम्बन्धिनं सर्वं कार्यं करोति स्म, सिद्धार्थश्च स्वपुत्रेण सह स्थितः सन् कुटीरे क्षेत्रे च कार्यं करोति स्म । बहून् मासान् यावत् सिद्धार्थो धैर्येण प्रतीक्षितवान्, आशंसयाऽनया यत् - कदाचित्त्वयं बालो ममाऽनुकूलो भविष्यति, मम स्नेहं स्वीकरिष्यति पुनश्च मे प्रत्यर्पयिष्यति । एतच्च बहुकालं यावत् वासुदेवो निरीक्षितवांस्तूष्णीभूय । यदा चैकस्मिन् दिने पुत्रः स्वपितरं कोपेनाऽपमानं कृत्वा दुःखितं कृतवान् द्वे च भाजने भञ्जितवांस्तदा वासुदेवः सायाह्ने स्वमित्रमेकतो नीत्वा कथितवान् - 'क्षम्यतां भोः !, किन्त्वहं भवते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy