SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ परं वस्तुतस्तु तत्र सहस्रशः स्थिरचित्राणां प्रोजेक्टरयन्त्रद्वारा चित्रपटोपरि अत्यन्तं वेगेन प्रक्षेपणं क्रियते, चित्रपट्टिका हि बहुवेगेन सञ्चाल्यतेऽतोऽस्माकमिन्द्रियाणि मनश्च तद् वास्तविकमिति प्रतिपद्यन्ते तादृशमेव च बोधं प्रकटीकुर्वन्ति । किन्तु वयं सर्वेऽपि जानीम एव यत् स कुण्ठित आभासिकश्च बोधः । यथा चाऽयं बोधः कुण्ठित आभासिकश्च तथैव जगदिदं घनं निबिडं स्थिरं च सर्वतश्च जीवैः पदार्थेश्च व्याप्तमित्ययमपि बोध आभासिकः कुण्ठितश्च । यतः, घनतया स्थिरतया च प्रत्यक्षीक्रियमाणः सर्वोऽपि पदार्थो वस्तुतः प्रतिक्षणमत्यन्तं वेगेन परिभ्रमणं कुर्वतां परमाणूनामस्थिरः पुञ्ज एवाऽस्ति । अस्थि-मांस-रुधिरादिभिर्घटितं घनत्वेन भासमानमस्माकं शरीरमपि तादृशमेव । शरीरविज्ञानिनां मतेन शरीरस्य घटकतत्त्वानीमानि – अस्थि-मांस-रुधिरादीनि सङ्ख्यातीतैः को(cells)निर्मितानि सन्ति । प्रायशः पञ्चाशत्-खर्वप्रमिता: कोषा अस्माकं शरीरे विद्यमानाः सन्ति । तेभ्यश्च प्रतिक्षणं पञ्चकोटिमिताः कोषा विनश्यन्ति, तावन्मात्राश्च नूतना अपि निर्माणं प्राप्नुवन्ति । एवं स्थिते कथं वा स्थिरं घनं च स्यादस्माकं शरीरम् ? तद्ध्यस्ति प्रतिक्षणं चयापचयं प्राप्नुवतां क्षणभङ्गराणां कोषाणां पुञ्जमात्रम् । केवलमिन्द्रियैर्मनसा चोपलब्धस्य भ्रमात्मकबोधस्य कारणाद् वयं तत् स्थिरं घनं वेत्यादिकं मन्यामहे । एवमेवाऽन्येऽपि निर्जीवाः पदार्थाः स्थिरा घना निश्चिताश्च भवितुं नैवाऽर्हन्ति । यतः प्रत्येकं पदार्थः शरीरस्य कोषो वाऽणु-परमाणुभिर्निर्मिताः सन्ति । प्रत्येकमणो भौ विद्यमानस्य प्रोटोनकणस्य परितस्तदीयइलेक्ट्रोनकणः परिभ्राम्यति । सोऽपि च क्षणस्य दक्षलक्षतमे भागेऽणुनाभेरर्बुदप्रमितवारान् परिभ्राम्यति, किन्तु चक्षुरिन्द्रियस्याऽत्यल्पसामर्थ्यात् तद्गतिरस्माकमप्रत्यक्षा भवति । फलतश्च प्रचण्डवेगेन गतिशीलैरणुपरमाणुभिर्युक्तः पदार्थः ९९.९ प्रतिशतं शून्यावकाशयुतोऽपि पदार्थोऽस्माकं घन इव भासते । अणो भिरपि न घनत्वभागपि तु नैकैर्लघुभिः कणैर्निर्मितोऽस्ति, अर्थात् तत्संरचने शून्यावकाश एवाऽत्यधिकः । फलितं त्वेतद् यदस्माकं दैनन्दिनकार्येषूपयोगीनि सर्वाणि वस्तूनि - अन्न-पान-वस्त्र-भाजन-पुस्तक-खट्वासन्दगृहादीनि, तथाऽस्माकमन्येषां च जीविनां शरीराणि, पृथ्वी-जल-वनस्पत्यादीनि च प्रायशः ९९.९ प्रतिशतं तु शून्यावकाशयुतान्येव सन्ति । अणुविज्ञानिनो निःशङ्कतया कथयन्ति यत् - भौतिकं जगदिदं यैरणुभिर्विनिर्मितमस्ति तान् यदि वयमस्माकं चक्षुभिद्रष्टुं शक्ताः स्याम तदाऽस्माकं परितो विद्यमानानां पदार्थानां घनता विलीना भवेत्, तत्स्थाने च केवलं निरन्तरं गतिशीलानां रजःकणानां समूह एव प्रत्यक्षो भवेत् । अथाऽस्माकमिन्द्रियैर्मनसा चैतादृशः कुण्ठित आभासिको वा बोधः किमर्थं प्राप्यते ? – इति प्रश्नस्य समाधानं विज्ञानिन एवं ददति - अस्माकं दृश्यतयाऽनुभूयमानं जगदिदं भिन्नभिन्नायामकम्पनादियुतानां विद्युच्चुम्बकीयतरङ्गाणां * ..... if our eyes could see the atoms that make up the material world the solidity of the objects around us would disappear and we would see clouds of swarming, energetic particles in their place. ३७
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy