SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ब्राह्मे मुहूर्ते कृते स्नाने, धूते अम्बरे, देवमन्दिरे, स्वाध्यायार्थं पद्मासनेऽपि, चतुर्दिक्षु दृष्टिपातं कुर्वाणं चञ्चलं, दृष्ट्वा जनं; एका कलिका विहस्याऽभाषत भोः ! किं क्रियते ? भ्रान्त इव क्षुब्धः अवदत् न-न-न-किञ्चित्, पश्यामि प्रकृतिम् । एवमेव ? ओमिति । अरे ! पूर्वं पश्य स्वां प्रकृतिम् - - स्थिरां कुरु ताम् । स्थिरत्वे तत्र, स्थैर्यं सर्वत्र । अन्यथा, अतो भ्रष्टस्ततो भ्रष्टः सर्वतो भ्रष्टः, भविष्यसि नष्टः । ३५ कथयति कलिका * ॥ डॉ. वासुदेव वि. पाठकः 'वागर्थः ' स्थिरो भव, धीरो भव । शान्तिरस्यात् फुल्लत्वं स्यात् । प्रफुल्लस्त्वम्, पश्य मां प्रफुल्लाम्, स्पर्श मां प्रफुल्लाम्, स्पर्श स्पर्श सुकोमलाम् । मुदितो भविष्यसि माधुर्यमनुभविष्यसि । कुरु मनने मां महनीयाम् । कवय कवय मां कमनीयाम् । एवं जाते, स्यान्मत्रत्वम् मन्त्रत्वे स्यादनुरणनम् । प्रसृतं दिव्यं काव्यं स्यात्, कवित्वे कल्याणं ते स्यात्, परानन्दस्येवाऽऽप्तिस्ते स्यात् ॥ * अत्र काव्ये काsपि कलिका, चञ्चलमनस्कं भक्तं, प्रफुल्लतार्थं, परानन्दार्थं च बोधयति हसन्तीव । D ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद- १५
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy