________________
ब्राह्मे मुहूर्ते
कृते स्नाने,
धूते अम्बरे,
देवमन्दिरे,
स्वाध्यायार्थं
पद्मासनेऽपि,
चतुर्दिक्षु
दृष्टिपातं कुर्वाणं
चञ्चलं, दृष्ट्वा जनं; एका कलिका
विहस्याऽभाषत
भोः ! किं क्रियते ?
भ्रान्त इव क्षुब्धः
अवदत् न-न-न-किञ्चित्,
पश्यामि प्रकृतिम् ।
एवमेव ?
ओमिति ।
अरे ! पूर्वं पश्य स्वां प्रकृतिम्
-
-
स्थिरां कुरु ताम् ।
स्थिरत्वे तत्र,
स्थैर्यं सर्वत्र ।
अन्यथा,
अतो भ्रष्टस्ततो भ्रष्टः
सर्वतो भ्रष्टः, भविष्यसि नष्टः ।
३५
कथयति कलिका * ॥
डॉ. वासुदेव वि. पाठकः 'वागर्थः '
स्थिरो भव,
धीरो भव ।
शान्तिरस्यात्
फुल्लत्वं स्यात् ।
प्रफुल्लस्त्वम्,
पश्य मां प्रफुल्लाम्,
स्पर्श मां प्रफुल्लाम्,
स्पर्श स्पर्श सुकोमलाम् । मुदितो भविष्यसि माधुर्यमनुभविष्यसि ।
कुरु मनने मां महनीयाम् । कवय कवय मां कमनीयाम् । एवं जाते,
स्यान्मत्रत्वम् मन्त्रत्वे स्यादनुरणनम् । प्रसृतं दिव्यं काव्यं स्यात्, कवित्वे कल्याणं ते स्यात्, परानन्दस्येवाऽऽप्तिस्ते स्यात् ॥
* अत्र काव्ये काsपि
कलिका, चञ्चलमनस्कं
भक्तं, प्रफुल्लतार्थं, परानन्दार्थं च बोधयति हसन्तीव ।
D
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद- १५