________________
तत्पदकुमुदसुधांशुः पूज्यः श्रीहीरविजयसूरिरभूत् । श्रीजिनशासनराज्ये, प्रवर्तितो नवयुगो येन ॥७१॥ यः प्रहलादनपुर्यां प्राप्य जनि त्रिविधु(१३)वर्षदेशीयः । आसादितजिनमार्गः, सूरिपदं जग्मिवान् ऋक्षे ॥७२॥ लुङ्गाधिपऋषिमेघः, शरभुज(२५)मुनिभिर्जगाम जिनदीक्षाम् । यत्सविधे निजमतमपि, दुर्गतिपातं विचिन्त्य रयात् ॥७३॥ षण्मासावधि यस्यो-पदेशतोऽकब्बरो नूपाधीशः । अकरोत्सदयोडमारि-प्रवर्तनं सकलराज्येषु ॥७४॥ विहरन्ननेकदेशे, जिनधर्ममुपादिशन् जनान् यो हि । विहितविविधप्रतिष्ठः, शासनमुद्योतयामास ॥७५॥ जम्बूप्रज्ञप्तिवृत्ति-कर्तुर्मुनयो जगद्गुरोर्यस्य ।। आसन् द्विसहस्रमिताः, ज्ञानतपोरत्नवारिधयः ॥७६॥ नवषष्टितमे वर्षे, [नायामाप देवलोकं यः । तत्स्थलकृतगुरुमन्दिर-महिमा प्रत्यक्ष एवाऽस्ति ॥७७॥ एतद्गुरोश्चरित्रं, वर्णितमेवाऽस्ति हीरसौभाग्ये । एवञ्च हीररासे, रम्ये च जगद्गुरोः काव्ये ॥७८॥ (अष्टभिः कुलकम्) तत्पदमानसहंसो जातः श्रीविजयसेनसूरीशः । यो दानसूरिकरतो 'ग्रहमितवर्षे ललौ दीक्षाम् ॥७९॥ प्रादादकबरसाहि-र्यस्मै ‘काली-सरस्वती बिरुदम् । विदितश्च य: 'सवाई-हीरविजयसूरिरिति भुवने ॥८०॥ यत्संहतौ गुणिखनौ, पूज्या अष्टाऽभवन्नुपाध्यायाः । प्रज्ञांशाश्च शतोर्ध्वाः, मुनयो हि सहस्रयुग्ममिताः ॥८१॥ श्रीऋषभदासनामा, श्राद्धस्तच्छिष्यभावमापनः । यो निजकाव्येन्दुकरै-रदीपयद् भूतलं सकलम् ॥८२॥ विदुषा येन महार्थाः, सूक्तावल्यादयः कृता ग्रन्थाः । शतमा व्यरचि 'नमो-दुर्वारराग' सुपद्यस्य ॥८३॥ यत्सान्निध्येऽभूवन-जिनप्रतिष्ठामहाः खपञ्च(५०)मिताः ।
विजयप्रशस्तिकाव्ये, वर्णितमस्याऽस्ति सच्चरितम् ॥४॥ १. ऋक्षे- सप्तविंशतिवर्षे, ऋक्षं नक्षत्रम्, तस्य सप्तविंशतिसङ्ख्यकत्वात् । २. नवमवर्षे इत्यर्थः ।