________________
पत्रचर्चा
प्रा. किशोरचन्द्रः पाठकः
करुणावरुणालयैर्भवद्भिः प्रेषितः 'नन्दनवनकल्पतरोः'३०तमोऽङ्को यथाकालं सम्प्राप्तः । भृशमनुगृहीतोऽस्मि ।
__ अङ्केऽस्मिन् प्रकाशितः 'मौनं सर्वार्थः साधनम्' इति लेख: पठितः । पारतन्त्र्यनिगडिते राष्ट्र क्रमशो विनष्टासु सर्वासु शिक्षणपरम्परासु, स्वातन्त्र्यप्राप्तावपि विगतेषु च बहुषु वर्षेष्वपि अद्यावधि मोहकलिले वन्ध्ये शिक्षणतन्त्रे निष्फले च शासने विद्यालयेषु प्रायः सर्वासु विद्याशाखासु विशेषतः प्राच्यविद्याशाखासु जीविकैकचक्षुष्कानां मूलोच्छिन्नानां स्वाध्यायविमुखानां वृद्धमानिनामध्यापकानां तेभ्यश्चाऽधीतविद्यानां विद्यार्थिनां स्वेषु स्वेषु विषयेष्पीदृश्येव शोचनीया स्थितिः प्रायो अत्र तत्र सर्वत्र दरीदृश्यते ।
अतो भवद्भिः प्रकाशितमुदाहरणं नैकतमं नाऽतीवाऽऽश्चर्यकरमिति । इमां शोचनीयामवस्थां दृष्ट्वा दीर्यते हृदयं दूयते च मनः । का गतिः ? निरालम्बा सरस्वतीत्यलम् ।
१०६