________________
लज्जं संकोचं च अणुहवंतो उट्टवालो उट्टारूढो जाओ, धम्मगुरू य उट्टस्स रज्जु गहाय अग्गे चलिओ। उट्टवालेण चिंतिअं - ‘एएण महापुरिसेण जं एवं कयं ता तत्थ को वि हेऊ हवेज्ज चेव । एरिसा महाजणा कया वि अवियारिऊण न किं पि कुव्वंति'त्ति ।
तओ एएण चेव कमेण तेसिं जत्ता पवट्टिया । अंते य नगरस्स भवणाइँ पि दिट्ठिगोयराइं जायाई। एसो नयरगमणे अंतिमो कोसो आसि । ताहे चेव उट्टवालस्स उट्टारोहणे वारओ समागओ । अओ उट्टारूढेण धम्मगुरुणा तस्स कहियं - 'धारेहि उठें । अहुणा तुज्झ वारओ उट्टारोहणे' ।
उट्टवालो कहेइ – 'किंतु पहू ! नयरस्स समीवं आगया अम्हे' । 'तेण किं ?' 'मम लज्जा हवइ, तहा नयरवासिणो जणा पेच्छिस्संति तया ते किं चिंतिस्संति ?' 'ते जं कि पि चिंतेंतु नाम !'
'किं तु पहू ! अहं उट्टे उवविसेज्ज, तुम्हे य पाइक्का चलेज्ज - तं पि नयरस्स समीवे - एयं न चेव जोग्गं' ।
'सुयणा ! तं सव्वं पि मा विचारहि । अम्हे दुवे वि सद्धिं चेव पवासं काऊण समागया, तं पि वारएण उट्टारूढा समागया । इयाणिं तुज्झ वारओ अत्थि उट्टारोहणस्स । तहा जणा मं चलन्तं पेच्छेज्ज तेण किं ? अहं मज्झ धम्मायरणाओ न चेव विरमेज्ज । नीइं सच्चं च न विम्हरेमि अहं' ।
___ अणण्णगई उट्टवालो धम्मगुरुणो आएसं मन्निऊण उट्टमारूढो, धम्मगुरू य उट्टस्स रज्जुं गहाय भगवंतनामं जवेंतो अग्गे चलिओ ।
नयरवासिलोएहिं धम्मगुरूणो सागयं काउं बहुं उज्जमियं आसि । सव्वे वि नायरजणा धम्मगुरुं दरिसिउं, तेसिं उवएसं च सोउमुक्कंठिया आसि । एत्थ नयरे ते तप्पढमयाए समागच्छीअ ।
अह ते दो वि जाव नयरदारं पत्ता ताव हरिसिएहिं जणेहिं जयजयसदं कुणंतेहिं तेसिं सागयं कयं । पुद्वि तु ते उट्टवालं चेव धम्मगुरुत्तणेण मण्णीअ, किं तु थोववेलाए चेव तेसिं सच्चं अहिन्नाणं जायं । सामण्णस्स उट्टवालस्स उट्टरज्जु गहाय चलंतं धम्मगुरुं पेच्छिऊण सव्वेसिं अपारं अच्छेरं जायं । अच्छीणि हिययं च आणंदंसूहि भत्तिभरेण य पूरियं जायं । जाहे य तेहिं सव्वो वि वुत्तंतो जाणिओ ताहे सव्वेहि चिंतियं - 'जो सयं धम्मस्स एरिसं उत्तमं आयरणं करेइ तस्स उवएसो वि केरिसो होज्ज ? तहा तस्स धम्मो वि केरिसो होज्ज ?' सव्वेहिं पि नायरजणेहिं उवएसं विणा चेव तस्स धम्मो अंगीकओ ! अओ कहियं -
उवएसाओ वि आयरणं चेव वड्डयरं !!
___(गूर्जरभाषायां मूललेखकः - गुलाम रसूल कुरेशी)
८७
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org