SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जहा 'दूरे नयरं, दीहयरो पंथो, जइ दो जणा उट्टमारोहेमो ता तस्स मूयपसुणो कित्तिल्लं दुहं हविज्ज ?' अओ सो एगल्लो चेव उट्टारूढो जाओ । - जहा जहा उट्टो अग्गे गओ तहा तहा धम्मगुरुणो हियये पुणरवि दयंकुरा उग्गया, जहा – 'अहं पि मणुस्सो, एसो उट्टवालो वि मणुस्सो; ममाऽवि दो हत्था दो पाया, एयस्स वि; तहा भगवंतदिट्ठीए उण अम्हे सव्वे वि सरिसा चेव । ता एयं किं जोग्गं जं अहं उट्टारूढो गच्छामि एसो य पाइक्को चेव ? अओ मए किंचि वि कायव्वं चेव' । तओ तेण उट्टवालो कहिओ - 'भो उट्टवाला ! सुणसु ताव, अम्हेहिं बहुदूरं गंतव्वं । जइ अम्हे दो वि एयं मूयपसुमारोहेमो ता तं सव्वहाऽणुचियं । तहा तुमं एगल्लो पाइकको चलेज्ज अहं च उट्टारूढो ता तं पि मम नाओचियं न पडिहाइ । अओ एवं करेमो - एगं कोसं जाव अहं उट्टारूढो होमि तुमं च पाइक्को चलेज्ज, तओ एगं कोसं अहं चलिस्सं तुमं उट्टमारुहेज्ज' । ताहे उट्टवालेण कहियं - 'सामिय ! तुममेयं किं कहेज्ज ? मज्झ उ एयं चिय कज्जं अत्थि जं उट्टेण सद्धि चलियव्वं । तहा तुमं तु धम्मगुरू अत्थि । तुमए खु उट्टारूढेण चेव गंतव्वं' । 'तुह कहणं सव्वहा सच्चं । तहा वि, धम्मदिट्ठीए जइ पेच्छामो ताहे सव्वे वि जणा तुल्ला चेव । अओ तए मज्झ कहणं अणुसरियव्वं चेव । उट्टं धारेहि खणं, अहं ओरोहेमि तुमं आरुहेहि । एगं कोसं जाव तुम उवविस, अहं उट्टस्स रज्जुं गहाय अग्गओ चलामि' । 'सामिय ! एयं सव्वहा अणुचियं । अहं उट्टमारुहेमि तुमं च रज्जुं गहाय चलेज्ज, एयं कहं संभवेज्ज ?' 'कहं. न संभवेज्ज ?' 'कत्थ तुम्हे ? कत्थ य अहं ? तुम्हे महंता धम्मगुरुणो संति, अहं तु एगो सामण्णो उट्टवालो, ता एयं कहं संभवेज्ज ?' 'सुणसु, धम्मस्स दिट्ठीए को वि उच्चो नीओ वा नत्थि, सव्वे वि जणा सरिसा चेव । तहा धम्मो कहेइ - नीइमायरसु, सव्वेसु जीवेसु अत्तनिव्वियप्पेण वट्टसु - इच्चाइयं । ता एयं सव्वहा संभवेज्ज । धारेहि उट्टं । 'किं तु सामिय ! मम लज्जा हवइ । अहं न चेव उवविसामि' । ' ता किं धम्मायरणाओ तुमं मं रुंधेज्ज ?' 'धम्माधम्मवियारं अहं न चेव जाणामि । अहं तु एत्तियं चेव जाणामि जहा तुम्हे महापुरा अहं च तुम्हाण चरणरयतुल्लो । ता किमत्थं मं लज्जावेह ?' 'भो ! नाऽहं तुमं लज्जावेमि, किंतु धम्मायरणं तु मए कायव्वं चेव । धारेहि उट्टं, अहं अवरोहेमि, तुमं च उवविस । कोसं जाव अहं चलामि । पच्छा अहं उवविसिहामि' । Jain Educationa International ८६ For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy