________________
वाचकानां प्रतिभावः
समादरणीया कीर्तित्रयी, सादरं प्रणतयः । प्राप्तिः नन्दनवनकल्पतरोः अष्टाविंश्याः शाखायाः । प्रसन्नाः स्मः । सन्निष्ठयैव संलग्नाः, साध्ये सारस्वतार्चने । समाः साधवः सौम्याः, श्रेष्ठसंस्कृतिसाधकाः ।। सम्प्रेषितस्य सद्भावैः, साहित्यस्य समन्ततः । सम्मार्जनं यथायोग्यं, सम्पादकैर्निभाल्यते ।। गुरुचरणानामाशीर्वादैः, प्रतिशाखां विशेषोपक्रमः नन्दनवनकल्पतरोः ।
प्रत्येकं शाखा, नवं नवमानयति फलम्, इत्यतः सामयिकस्य नामाभिधानमपि चरितार्थीक्रियते।. एतदर्थं सप्रणाममभिनन्दनानि ।
संस्कृतभाषायाः प्रचार-प्रसारार्थं भवद्भिः कृता चिन्ता स्थाने एव । (गूर्जरभाषाऽपि नामशेषा स्यादिति चिन्ता क्रियते भाषाविद्भिः ।)
संस्कृत-संरक्षणार्थं सहचिन्तनमावश्यकम्। भारतीय-संस्कृति-पक्षपातिभिः प्रयत्नाः विधेयाः । संस्कृते लेखकाः, प्रचारकाः, प्रकाशकाः, संस्कृतिपोषकाश्च सर्वे सम्मिलिता भवेयुरित्यावश्यकम् । सर्वकारेणाऽपि एतदर्थमनुदानरूपेण विशिष्टः सहयोगः कार्यः, यदि भारतस्य भा-रतत्वं अपेक्षितम् ।।
संस्कृते संगृहीतः संस्कारसंग्रहः नाऽल्पः । समृद्धिरेषा व्यापकत्वेन विस्तरणीया मानवत्वरक्षणार्थमपि।
__बालानां चित्ते संस्कृतस्य संस्कारा दृढाः स्युरित्येतदर्थं विधेयाः प्रयत्नाः । प्राथमिककक्षासु यदि, सर्वकारस्याऽऽदेशेन, अनिवार्यतया संस्कृतस्य पाठनं भवेत्तर्हि सर्वं सुकरं स्यादिति ।।
मूलतः, संस्कृत-संस्कृति प्रति, अस्मद्राष्ट्रस्य उदात्ततां प्रति च, भक्तिर्भवेत्तदैव तत् शक्यं भवेत् ।
साफल्यं स्यात्प्रयत्नेषु, इत्यर्थं प्रार्थ्यते प्रभुः ।।
भवदीयः डॉ० वासुदेवः पाठकः 'वागर्थः'
अमदावाद-१५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org