SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ "स्त्री द्यूतं मृगया मद्यं, नृत्यं गीतं तथाऽटनम् ।। वाद्यनिन्दा दिवास्वापो, व्यसनानि नृणां दश ।। अनेन च प्रतीयते यत् पूर्वं पर्यटनमपि व्यसनमासीत् । इदं तु वर्तमानकाले किञ्चिदर्थान्तरेणाऽन्वेति यत् तदानीं दिवास्वप्नस्याऽर्थो दिवानिद्राऽभूत्, सा व्यसनमासीत् । अझ तु मिथ्याप्रत्याशा दिवास्वप्नपदेनोच्यन्ते, तादृशमधुरकल्पनानां स्वप्नदर्शनमद्याऽपि व्यसनमस्त्येव ।" ___ भव्येशेन संशोधनप्रस्तावं प्रस्तुवता परामृष्टं यद् नूतने भारते दिवास्वप्नदर्शनं, पर्यटनं चेति व्यसनद्वयं व्यसनसूचीतो निष्कासनीयम् । अद्य हि द्वयमपीदं भूयो लाभकारि परिदृश्यते । चातकेन विशिष्टां प्रतिभां प्रदर्शयता प्रोक्तं यद् - "इयं सूची पुरुषसुलभानां व्यसनानामासीत् । स्त्रीप्रसङ्गो मद्यपानमित्यादीनि पुरुषोचितानि व्यसनानि । स्त्रीणां व्यसनानि तदानीमभूवन् शुक-सारिकादीनां पालनम् । कालिदासेन मेघदूते मयूरं नर्तयन्त्याः, सारिकां पाल्यन्त्याः, तया सहाऽऽलपन्त्याश्च यक्षपत्न्या वर्णनं कृतमस्त्येव । तन्मोगलकाले कुक्कुट-पारावातादि-पालने विपरिवृत्तम् । तदुपरि भव्येशः स्फुटीकृतवान् यद् – “अस्माकं व्सनसूच्यां स्त्रीप्रसङ्गस्य, गणिकानां, मद्यपानस्य च विवरणमस्ति । एतादृशा दोषाः सर्वेषु देशेषु भवन्त्येव । गणिकानामुपस्थितिर्मानवसमाजे सदैवाऽऽसीत्, मद्यमप्यत्र भारते विदितमासीत्, द्यूतमपि । किन्त्वेतादृशानि व्यसनानि सदैव गर्हणायाः पात्रमभूवन्, वर्जितान्यासन्, विलासितायाः साधनत्वेन, वैभवप्रदर्शनस्य प्रतीकत्वेन वा न क्वाऽपि स्वीकार्यतामभजन् । वेदेषु सोमपानस्य यावन्महत्त्वमस्ति तावदेव सुरायाः, मद्यस्य, मैरेयस्य च गर्हणमस्ति । अक्षर्मा दीव्यः इत्यादि सुविदितमेव । यावदवधि वैदेशिका नाऽऽगतावस्तदवधि वारवनिता अपि समाजे स्वीकार्यतां नाऽभजन्, प्रगल्भा वारवनिताः कुट्टन्यो वा विलासिभ्य: शिक्षा प्रदधुरित्यादि प्रथाजातं सर्वं वैदेशिकानां सहवासस्यैव फलमभवत् । मुगलकाले तु वस्तुत एव सर्वाणीमानि व्यसनानि वैभवस्य प्रतिमानत्वेन मान्यतां प्राप्नुवन्नित्यत्र तु नाऽस्ति सन्देहः । शुक-सारिकादीनां पालनं तु भारतीया गृहिण्यः कुर्वन्ति स्म किन्तु कुक्कुटानां परस्परं योधनं, तत्र च यस्य कुक्कुटो विजयी स्यात् स विजितकुक्कुटस्य स्वामिनो धनं हरेदित्यादिद्यूतक्रीडा मोगलानामेव दिव्यावदानम् । इत्थमालपतामस्माकं सुहृदां मध्यत एव कतिपये किशोरा धृतमार्जनीहस्ता धावन्तो भवनाट्टालिकोपरि सहसाऽऽरोढुं प्रायतन्त । किमिदमत्याहितमिति जिज्ञासमानेभ्योऽस्मभ्यं भव्येशस्य सुतोऽसूचयद् यत् - "प्रतिवेशिनः कतिपये किशोराः पतगिकानामुड्डायनं कुर्वाणाः सन्ति । तत्र प्रतिवेशिन एकस्य पतगिका (Kite-पतंग) अपरेण केनचित् किशोरेण स्वपतगिकादोरकेण कर्तिता, सा चोड्डीयाऽस्मद्गृहाट्टालिकोपरि समपतत् । तां लुण्ठितुमिमे किशोरा आरोदुमिच्छन्ति ।" चातकेन कथितं - "पश्यन्तु, पतगिकाव्यसनमिदमन्या एका सुमहती पीडा। ह्यो मद्गृहसमीपस्थेषु विद्युततन्त्रेषु (Wires) सहसा विस्फोटोऽश्रूयत, तदनु च विद्युत्प्रकाशो विलुप्तः । किमिदमिति जिज्ञासायां सूचिता वयं यद् विद्युत्तन्त्रगतेषु तारेषु (Wire) यदा पतगिकानां दोरकाणि नह्यन्ते, विच्छिन्नत्वात्, तदा च यदि वृष्टिर्भवति तर्हि लघुपरिपथोत्थो (Short Circuit) विस्फोटो भवति, सर्वस्या अपि वसतेविद्युत्प्रदायश्च विच्छिद्यते । तदेव संजातम् ।" ४० Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy