________________
गृधवत्सूक्ष्मदृष्टिश्च गोमायुरिव वञ्चकः । काकवत्सर्वभक्षश्च दुर्जनः केन वर्ण्यते ॥३९॥ संनिवेशानुगुण्येन वर्णस्य परिवर्तने । कृकलासान् हेपयन्तो विजयन्तेऽत्र दुर्जनाः ॥४०॥ सिंहायते दुर्बलेषु दुर्जनस्तर्जयन् बहु । सारमेयायते धुन्वन् पुच्छं प्रबलसम्मुखे ॥४१॥ विधातर्दुर्जनं सृष्ट्वा कृतार्थो जनपीडने । मशकान् मत्कुणान् आखून् किमर्थमसूजः पुनः ॥४२॥ चिपिटैरअलिग्रारुिदरं परिपूर्यते । दुर्जनाः किं नु कुर्वन्ति तदर्थं पापसंचयम् ॥४३॥ नाऽन्लेन न च गीतेन स्त्रीसङ्गेन न दुर्जनः । तथा तुष्यति लोकानां मुग्धानां पीडया यथा ॥४४॥ पीडनाय च साधूनां पोषणाय च दुष्कृताम् । दुर्जनाः पापरक्षायै सम्भवन्ति युगे युगे ॥४५॥ दुर्जनं नीतिवाक्येन सज्जनं यश्चिकीर्षति । क्षीरस्नानेन स शिलां मृद्वी कर्तुमिहेच्छति ॥४६॥ परेषामवमानेन मातापित्रोरवज्ञया । गुरुणां खण्डनेनाऽपि मोदन्ते दुर्जनास्सदा ॥४७॥ विराजते दुर्जनेषु द्वयमन्योन्यसलिभम् । क्रौर्यमत्यन्तनिशितं तीक्ष्णं चाऽसत्यभाषणम् ॥४८॥ रामो राम इव श्लाध्यः पितृवाक्परिपालने । दुर्जनो दुर्जन इव निन्द्यो विश्वस्तवञ्चने ॥४९॥ क्षुधार्तव्याघवत्क्रूरो दुर्जनो ज्ञातिमारणे । जालनिर्बद्धमृगवद् दीनः साहाय्ययाचने ॥५०॥ मेषे यथा मेषपालप्रीतिः स्वार्थेरिता सदा । तथैव दुर्जनप्रेमा मित्रेष्वपि च बन्धुषु ॥५१॥ यथैव मृगयोर्दृष्टिलग्ना लक्ष्ये पशौ स्थिरा । दुर्जनस्य तथा चित्तं वञ्चनीये नरे स्थितम् ॥५२॥ विद्याहीनो दुर्जनः स्यान्मनाग लोकापकारकः । विद्यावान् दुर्जनो भूयः सर्वलोकभयङ्करः ॥५३॥
१२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org