SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ भाषोपदेशकवराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय । विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते ऋषभाय लोके ॥३॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तस्मै नमो भगवते ऋषभाय लोके ॥४॥ यः स्वीचकार जडचेतनमूलरूपम्, तस्मिन् कदापि न च यो विकृतिं चकार । यं सत्यवादिनमहं हृदये भजामि, तस्मै नमो भगवते ऋषभाय लोके ॥५॥ सत्यं त्वसंग्रहमहिंसकतां च विश्वे, कल्याणहेतव इतीदमुपादिशद् यः । यश्चाऽब्रवीदिह सदाचरणं विधातुम्, तं जैनधर्मजनकम् ऋषभं नमामि ॥६॥ श्रीहोतिलाल इह यस्य कलावती च, माता पिता च जनिभूनगरी च सोरों । देवं च यं नमति रामकिशोरमिश्रः, तस्मै नमो भगवते ऋषभाय नित्यम् ॥७॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy