SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ धनुर्बन्धा वसन्ततिलका वीरं नमामि विपदादलनं दयालु घोरान्धकारविधुरान् विविधोपतापान् । पापान समुद्धरति यो जितभाववैरी दर्पोद्गमप्रशमनं जगदेकसारम् ॥२॥ अथ खड्गबन्धः धीरं धीरं वन्देव, देवमावसथं श्रियाम् । यदर्शनमघध्वंसि सर्वदा तं जिनं स्तुवे ॥३॥ अथ द्वाभ्यां श्लोकाभ्यां खड्गबन्धः सारशौर्याप्तमोक्षश्रीर्जितकाममहारिपुः । पुण्यकेलिगृहं वीर: क्रान्तविश्वः स्वतेजसा ॥४॥ सानुकम्पो भवच्छेदी शक्रसन्दत्तवाससा सारं संशोभमानो मां पातु पापात् प्रभद्रकः ॥५॥ अथ शरबन्धः सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥६॥ __ अथ त्रिशूलबन्धः उद्दामतेजसाभासदेहसौन्दर्यभासितम् । तं सदा दासतं देवं वन्दे तं विदितं दिवि ॥७॥ ___अथ शक्ति बन्धः वरं तत्त्वविदामीशं तं शं सौख्यददं वरम् वगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ॥८॥ इतिश्रीनिरुपमप्रौढसाम्राज्यराजविराजमानतपत्तपस्तेजःप्रकरप्रकीर्वमानकीर्तिनिकरस्वच्छतपगच्छगगननभोमणीयमानसकलजनप्रार्थितार्थसार्थचिन्तामणीयमानश्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरी कायमाणपवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् ॥ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy