SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विनोदकथा काष्ठच्छिदः कथा मुनिकल्याणकीर्तिविजयः अस्माभिः सर्वैरपि बाल्ये तस्य नीतिमतः काष्ठच्छिदः कथा श्रुतैवाऽस्ति, यथा - कदाचिदरण्ये काष्ठभारमानेतुं गतस्य मार्गे च तृषादितत्वात् कूपाज्जलं पातुकामस्य तस्य हस्तादकस्मात् कुठारः कूपे पतितः । कुठारेण विना च तस्य जीविकैव न स्यादिति कृत्वा स रोदितुं लग्नः । तस्य सरलस्वभावं दृष्ट्वा दुःखितं च तं ज्ञात्वा वनदेवस्य हृदि तदुपरि करुणोत्पन्ना । तेन तत्रैव प्रकटीभूय, स्वशक्त्या कूपादेको रजतमयः कुठारो निष्कास्य तस्मै प्रदत्तः, किन्तु तेन निर्लोभतया स न स्वीकृतः । ततो देवेन स्वर्णमयः कुठारो निष्कास्य तस्मै प्रदत्तः, किन्तु सोऽपि तेन 'नैष मदीय' इति निराकुर्वता न गृहीतः । ततो देवेन तस्मै तदीय एव लौहः कुठारो कूपान्निष्कास्य तस्मै प्रदत्तः । तदा 'एष एव मदीयः' इति कथयता तेन स गृहीतः । तदा तस्य नीतिमत्तयाऽतीव प्रसन्नेन देवेन तत्प्रशंसां कृत्वा द्वावपि रजतसुवर्णमयौ कुठारौ तस्मै उपायनत्वेन प्रदत्तौ । एतावत्पर्यन्तं तु वयं सर्वेऽपि कथामेनां जानीम एव । किन्त्वस्मिन् नूतने युगे सा कथा ततोऽप्यग्रे प्रवर्तते, यथा - अथ च सुवर्णमयस्य रजतमयस्य च कुठारस्य प्राप्त्या काष्ठच्छिद आर्थिकी परिस्थितिः सद्य एव परावर्तिता जाता । तेन नगरमध्ये नूतनं गृहं कल्पितं, काष्ठच्छेदनवृत्तिं च परित्यज्य वाणिज्यमप्यारब्धम् । इदानीं तस्य गणनाऽपि मान्येषु श्रेष्ठिषु जाता । तस्य व्यवहारोऽप्यतीव सरल उत्तमश्चाऽऽसीदतस्तेन प्रभावितेन केनचिदग्रगण्येन श्रेष्ठिना तस्मै स्वकन्याऽपि परिणायिताः । एवं च तस्य जीवनं सरसतया प्रवर्तमानमासीत् । अथाऽन्यदा तस्य मनः पूर्वतनस्मृतिभिः समाकीर्णं जातं यथा – किलाऽहं काष्ठिक आसम् । अरण्ये च काष्ठार्थं प्रतिदिनं गच्छामि स्म । आनीतेन च काष्ठभारेण वृत्तिं निर्वहामि स्मेत्यादि । तेन चिन्तितं यदद्याऽरण्यं गत्वा तानि स्थानानि यदि पश्येयं तदा वरमिति । अतः स वनं गन्तुमुद्यतो जातस्तदैव च तत्राऽऽगतवत्या तत्पत्न्या पृष्टं – 'अयि भोः ! कुत्र जिगमिषुरस्ति भवान् ? यदि विपणौ गन्ता तदाऽहमप्यागच्छेयं, किञ्चिद् वस्तुजातं क्रेतव्यमस्ति (Shopping) । अनेनोक्तं – 'नाऽहं विपणौ गच्छन्नस्मि । किन्तु यदि भवत्यै गन्तव्यं तर्हि सुखेन गच्छतु, गृह्णातु चैतद् धनम्' । तदा साशङ्कया तया पृष्टं – 'तर्हि भवान् कुत्र प्रस्थितोऽस्ति ? सत्यं वदतु' । एतेनोक्तं - 'कथयामि कथयामि' इत्युक्त्वा ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy