SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मध्याह्नस्य मनोरञ्जनायै प्रातरेव नानाविधान् वर्णान् लिप्त्वा कण्ठे मणिसरान् कृतकहारान्, हस्ते कृत्रिमपुष्पपताकाः गदां खड्गं धनुः - इति धारयित्वा समावेशे समुपविष्टा राधानाटक-बृहत्क्रीडास्तोकक्रीडा-कलाविद उद्यानं परितो मार्गेषु भीतभीता अधावन् । पणवानां भल्लूकनर्तनवाद्यानां चर्म छिन्नमभवत् । वाद्यानि रिक्तपात्राणीव वर्तनामारभन्त । छिन्नानि वाद्यानि चाऽऽरक्षकप्रहारभयेन ग्रहीतुमशक्ताः कलाविदः कान्दिशीका अभवन् । तस्मिन् समये विधानसौधस्य पार्श्वमार्गेषु स्वीयान् कार्यालयान् स्वीयां संस्थां वा गच्छन्तः, कर्णे चलदूरवाणी कराङ्गलीषु धूमवति च धारयन्तः, वामेन करेण भ्रमणचक्रं गृहीत्वा काऱ्यानानि चालयन्तो नागरिकाः मार्गस्य पार्श्वयोर्धावन्तः के इत्यजानन्तः "हे परमात्मन् ! कति भिक्षुका अत्र नानावेषा समुपस्थिताः, भयङ्करोऽयं सन्निवेशः" इति गर्हमाणाः पुरस्ताद्वृत्ते रक्तसूचनामपि अगणयित्वा, आरक्षकाणां श्वसितध्वानेनाऽप्यविरमन्तो लब्धमात्रे मार्गे यानानि प्रावेशयन् । क्षणार्धे विधानसौधं परितः सर्वे मार्गाः प्रमत्ता इव भान्ति स्म । 'कब्बन्पार्क'उद्याने विरोधिपक्षैः सङ्घटिते समावेशे प्रक्षोभस्य तरङ्गः, सर्पाद् भीतिः, उन्मत्तजनस्तोमे यष्टिप्रहारः, समावेशः सम्पूर्णतया विफलः इत्यादिशीर्षिकावत्यो वार्ताः प्रातःपत्रिकासु देशे सर्वत्र प्रसारिताः । वार्तायाः समीप एव चित्रमेकमपि प्रकटितमासीत् । तत् पादपस्याऽधस्तादनाथवत् पतितस्य सिद्धज्जस्य । "समावेशस्याऽऽरम्भे सहस्रशो मिलितानां जनानां समूहस्य कोलाहलं मधुरेण रागेण शमयित्वा सर्वान् मन्त्रमुग्धान् कृतवतो जनपद-गायकस्य करुणाजनिका स्थितिः" इति वाक्यं च चित्रस्योपरि प्रकटितम्। एतां वार्ता दृष्ट्वा उत्तरक्षण एव संस्कृतिमन्त्री गृहमन्त्रिणे मुख्यमन्त्रिणे चाऽऽप्यायनमयीं सूचनाम् अदात् । "स्वामिन् ! अधुनैव छायाचित्रग्राहकान् पत्रकारांश्चाऽऽह्वयतु भवान् । अन्ये मन्त्रिणश्चाऽऽगच्छन्तु । न्यायालयस्य पुरः पतितस्य वृद्धस्य समीपं गमिष्यामः । प्रथमं मुख्यमन्त्री तस्मै परिहारधनं ग्रामे निवेशनं गृहं च दास्यामीति घोषयतु । अहं संस्कृतिविभागात् तस्य मासाशनं घोषयिष्यामि" इत्यवदच्च । प्रातर्नववादनवेलायामेव मुख्यमन्त्री सहोद्योगिभिरधिकारिभिः सुरक्षारक्षकैश्च साकं, मुख्यतया गृहमन्त्रिणा संस्कृतिमन्त्रिणा च सह विधानसौधं विहाय न्यायालयस्य पुरस्ताद् वृक्षस्याऽधस्तात् पतितस्य नीलकारसिद्धज्जस्य सकाशे आगतः पादयात्रया । आगमनवेलायां पत्रकारेभ्यः स्वप्रशासनस्य प्रगति विवृणोति स्म । विरोधिपक्षस्य समावेशो धूलीभूत इति स प्रसन्नश्चाऽऽसीत् । पत्रकारेभ्यो मुख्यमन्त्रिणा वितीर्णानि वाक्यमुक्ताफलानीमानि । “ग्रामीणेभ्यो भोजन-चलचित्रादिविषयामाशामुत्पाद्य तेषामानयनेन समावेशो न सम्पद्यते । अयं संशासनदुर्बलीकरणाय कृतो भेदोपायः । सर्वकारः सुभद्रोऽस्ति । अयं स्वावधि पूरयिष्यति । अस्मदीयं वैमनस्यं गृहस्याऽन्तः सोदराणां कलहः । विरोधिपक्षेणाऽऽयोजितस्य समावेशस्य फलश्रुतिं पश्यत...." एवं वदति मुख्यमन्त्रिणि ते सर्वे न्यायालयस्य पुरस्ताद् वृक्षस्य समीपमागताः । मुख्यमन्त्री पत्रकारेभ्यो जनपदगायकस्य स्थितिमङ्गल्या प्रादर्शयत् । छायाचित्रग्राहका यावत् सिद्धज्जस्य दयनीयां स्थिति चित्रे ग्रहीतुं प्रायतन्त, तावदेव संस्कृतिमन्त्री धावित्वाऽऽगत्य वृद्धायाऽवलम्बनं दत्त्वा तमुत्थापयति स्म। अन्ये मन्त्रिणोऽधिकारिणश्च साह्यं कुर्वाणा इव हस्तप्रसारणपरा अभवन् । संस्कृतिमन्त्रिणः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy