________________
कथा
मख्यमन्त्रिणे सिद्धज्जेन समर्पिता विज्ञप्तिः
कन्नडमूलकथाकारः कृष्णमूर्तिः हनूरू संस्कृतानुवादकः एच्. वि. नागराजराव्
विरोधिपक्षस्य नायकानां मूतभरो धनराशिर्व्ययितः सार्थकतया। निरीक्षितमात्रायां जना आगमिष्यन्ति वा न वेति संशयो नायकापेक्षया संघटकेषु, संघटकापेक्षया नायकेषु अधिक एवासीत् । एतादृशः संशय आसीदित्यने कार्यकारिणः समावेशाय जनाह्वानकाले धनं वितरन्तो ब्रुवन्ति स्म - "अधोवर्गान् साम्प्रतिकः सर्वकारो नैव गणयति । नदीजलवितरणे व अवदधाति । अणकबीजानि दत्त्वा कृषीवलान् गर्ने पातयति । गिरिशैलान् वित्तवद्भ्यो विक्रीय कोटिशो धनमात्मसात् करोति" इत्यादि । एवमुक्तेऽपि ग्रामस्था नैव शृण्वन्तीति इति ज्ञात्वा कार्यकारिणोऽवदन् - चलचित्रलोकस्य सुप्रसिद्धा नटा नट्यश्च समावेशेऽस्मिन् भागं वहन्ति, अस्माकं प्रयुद्धं समर्थयन्ते चेति ।
केन केनाऽपि कारणेन कर्णाटकराज्यस्य अष्टाभ्योऽपि दिग्भ्योऽधःस्तरस्य जनानां समूहः कब्बन्पार्क् इति ख्याते उद्यानेऽमिलत् । अस्मद्विरुद्धाः पुरस्ताद् दृश्यमाने विधानसौधे उपविष्टाः, इदानीं वयं सर्वे यदि कलकलं करिष्यामस्तहि ते विरोधिनोऽधिकारवृक्षात् पक्वपर्णानीव निपतिष्यन्तीति वाऽऽलोच्य जनाः कोलाहलमारभन्त । एवं शतशः सहस्रशो लक्षशो मिलितानां जनानां निनादस्य मध्ये संघटका वदन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org