SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ समुदायमध्ये राज्ञी सर्वोत्तमा सेवां प्राप्नोति । सा कदाचिदपि गृहाद् बहिर्न गच्छत्येव । तस्याः शिरसि न कोऽपि कार्यभारो वर्तते । 'प्रजोत्पत्तिः' इत्येकमेव कार्यं सा करोति । अस्मत्परम्पराया आधारभूतैषैवेति कृत्वा ये नपुंसकाः सेवकास्ते (Labourer honeybees) सर्वप्रयत्नेन तस्या रक्षां कुर्वन्ति । श्रेष्ठभोजनं तत्कृते आनयन्ति । तेन भोजनेन तत्पुष्टिमपि जनयन्ति । निश्चितदिनेषु प्रायः सहस्रद्वयाधिकान्यण्डकान्येकवेलायामेव सा राज्ञी प्रसवति । राजवद् वर्तमानाः पुरुषमक्षिका अपि किमपि कार्यं न कुर्वन्ति । तेषां जिह्वाग्रमपि लघुतरं तेन कारणेन पुष्पमकरन्दमपि ग्रहीतुमसमर्थास्ते । तस्मात् स्वोदरपूरणार्थमपि ते न शक्नुवन्ति । परम्परारक्षणार्थं तेऽपि पालनीया एवेति कृत्वा पुरुषाणां कृते मध्वपि नपुंसकाः सेवका एव चिन्वन्ति । सञ्चित्य च नीडमध्ये आगत्य पुरुषाणां जठराग्निशमनं कारयन्ति । नेयन्मात्रमपि तु नीडस्य शुद्धिमपि वारंवारं त एव कुर्वन्ते । यत्तु पुरीषोत्सर्गमन्यश्च यो कचवरः, तं गृहीत्वा दूरं त्यजन्ति । कदाचित् कोऽप्यन्यो जन्तुः शत्रुरूपेण नीडविनाशार्थमागच्छन्ति तदा स्वप्राणपणमपि कृत्वा नीडरक्षां कुर्वन्ति । ग्रीष्मर्तुमध्ये स्वेषां पक्षाः बहुशो विधूय नीडं शीतलीकुर्वन्ति । नूतननीडकृते स्वशरीरमध्ये विशिष्टपदार्थ(Wax)मप्युत्पादयन्ति । संभावितापत्कालनिमित्तं गृहमध्ये मधुभण्डारं नपुंसकाः सेवका एव सङ्ग्रह्णन्ति । राज्ञीनिमित्तं विशिष्टमध्वपि प्रगुणं कुर्वन्ते । यदा च पुरातनसञ्चितमधु स्तोकमेवाऽवतिष्ठते नूतनमधु च न प्राप्येत तदा राज्ञीजीवितार्थं पुरुषान्नीडान्निष्कासयन्त्यपि - इत्यादिकार्यभारं वहमानाः नपुंसकास्सेवकाः केवलं पञ्चचत्वारिंशद्दिनमध्ये स्वजीवनं समाप्ति नयन्ति । प्राणिशास्त्रविशारदा अपि न जानन्ति यदुत केन कारणेन स्वजीवितव्ययेनाऽपि परोपकारैककार्यरताः नपुंसकाः सेवका ईदृशं सर्वमपि कार्य कुर्वन्ते इति । अहो त्यागः ! अहो कर्तव्यपरायणता ! अहो बन्धुभावः ! अहो तपः ! अहो निःस्वार्थसेवाभावः ! अहो स्वामिसमर्पणम् ! अहो निरीहता ! अहो ! आश्चर्यम् ! पशवोऽशिक्षिता अपीदृशं सुसाधुजनसुलभं दुष्करं कार्यं कुर्वन्ति । सुशिक्षितमात्मानं मन्यमाना वयं मनुष्याः क्व, क्व चैते जन्तवः !!! बाल्यकाले पठितं सुभाषितमत्र प्रस्तोतुं युक्तं, यत् परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः । परोपकाराय फलन्ति वृक्षाः, परोपकाराय सतां विभूतयः ॥ (आधारः - आङ्ग्लभाषीया 'सफारी'मासपत्रिका) ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy