________________
ग्रन्थसमीक्षा
प्रणेता सम्पादकाः
प्रकाशक: प्राप्तिस्थानम्
अभिराजगीता
(नित्यापेक्षितविविधविषयसंस्कृतगीतसङ्कलना)
समीक्षक: डॉ. रूपनारायणपाण्डेयः
Jain Education International
डॉ. अभिराजराजेन्द्रमिश्रः
कीर्तित्रयी (मुनिश्रीरत्नकीर्तिविजयः, मुनिश्रीधर्मकीर्तिविजयः, मुनिश्रीकल्याणकीर्तिविजय:) श्रीभद्रङ्करोदयशिक्षणट्रस्ट, गोधरा
श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर, १२, भगतबाग, नया शारदामन्दिर रोड, पालडी,
अहमदाबाद
३८०००७
प्रथमसंस्करणम् वि.सं. २०६७, पृ. सं. ८ + १७८, मूल्यम्
-
-
१५०/
वेदानामन्तिमो भाग उपनिषदः । उपनिषदां सारभूता श्रीमद्भगवद्गीता कृष्णार्जुनसंवादरूपा वेदव्यासप्रणीतस्य महाभारतस्य भीष्मपर्वणोंऽशभूता विराजते । श्रीमद्भगवद्गीताया गरिमाणं विलोक्य वागीश्वरीसमुपासकैरनेकैर्गीताग्रन्थारचिताः परिकल्पिता वा । साम्प्रतमपि सततं सुरभारतीसमुपासनानिरतेन गुरुवर्येण डॉ॰ अभिराजराजेन्द्रमिश्रेण विविधविषयान् समाश्रित्य 'अभिराजगीता' सङ्गीता, सम्पादिता च कीर्तित्रयेण ।
४६
For Private & Personal Use Only
www.jainelibrary.org