SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसमीक्षा प्रणेता सम्पादकाः प्रकाशक: प्राप्तिस्थानम् अभिराजगीता (नित्यापेक्षितविविधविषयसंस्कृतगीतसङ्कलना) समीक्षक: डॉ. रूपनारायणपाण्डेयः Jain Education International डॉ. अभिराजराजेन्द्रमिश्रः कीर्तित्रयी (मुनिश्रीरत्नकीर्तिविजयः, मुनिश्रीधर्मकीर्तिविजयः, मुनिश्रीकल्याणकीर्तिविजय:) श्रीभद्रङ्करोदयशिक्षणट्रस्ट, गोधरा श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर, १२, भगतबाग, नया शारदामन्दिर रोड, पालडी, अहमदाबाद ३८०००७ प्रथमसंस्करणम् वि.सं. २०६७, पृ. सं. ८ + १७८, मूल्यम् - - १५०/ वेदानामन्तिमो भाग उपनिषदः । उपनिषदां सारभूता श्रीमद्भगवद्गीता कृष्णार्जुनसंवादरूपा वेदव्यासप्रणीतस्य महाभारतस्य भीष्मपर्वणोंऽशभूता विराजते । श्रीमद्भगवद्गीताया गरिमाणं विलोक्य वागीश्वरीसमुपासकैरनेकैर्गीताग्रन्थारचिताः परिकल्पिता वा । साम्प्रतमपि सततं सुरभारतीसमुपासनानिरतेन गुरुवर्येण डॉ॰ अभिराजराजेन्द्रमिश्रेण विविधविषयान् समाश्रित्य 'अभिराजगीता' सङ्गीता, सम्पादिता च कीर्तित्रयेण । ४६ For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy