SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ३. पुत्तलिका बाल्यकाले क्रीडिता मया पुतलिकाक्रीडा, इदानीमहमपि पुत्तलिकीभूता, आत्महिता प्रणयरहिता सुखदुःखयोः समभावा सङ्केतैः नृत्यरता सदैव कृत्रिमस्मितयुक्ता ॥ . यदा जागरिष्यन्ति पुत्तलिकाः तदा नंक्ष्यन्ति सर्वे सूत्रधाराः स्वसूत्रैः सह ॥ 0 चित्रिताः पुत्तलिकाः सर्वा भवन्ति मनसा वर्णहीनाः ॥ 0 पुत्तलिका नृत्यति सूत्रं विनाऽपि कदाचिदेकान्ते ॥ मालादेवी महोल्ला वार्ड नं. ३१, बारां (जि. बारां, राजस्थान) ३२५२०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy