SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ काव्यत्रयी डॉ. कौशल तिवारी १. मार्गः २. समरक्षेत्रम् मार्गा न गच्छति कुत्राऽपि स स्थितः सदैव स्वस्थान एवं विना दूषणं विना महत्त्वाकांक्षाम्, अहमेव चलामि तस्मिन् विना श्रान्ति विना विश्राम लक्ष्यस्येच्छायाम्, भ्रमामि सततं त्यक्त्वा सहपथिकान् सार्थस्याऽग्रतः, विस्मरामि यत् मार्गो न गच्छति कुत्रापि ॥ अन्धतमसम् एकलोऽहं नैकै ते समरक्षेत्रम्, अस्त्रैः शस्त्रैः सुसज्जितास्ते निःशस्त्रः कवचहीनोऽहम्, बलेन गर्वितास्ते निर्बलो भयभीतोऽहम्, जिगीषवस्ते प्रहारकामुकाः जीवनकृते प्रयासरतोऽहम्, अकस्मात् त्रुटिता निद्रा स्वप्ना भग्नाः तथाऽपि सैव कथा, अन्धतमसम् एकलोऽहं नैकै ते समक्षेत्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy